पश्चिमबङ्गदेशे मतदातासूच्याः विशेषसंक्षिप्तपुनरीक्षणस्य (एसआईआर) समीक्षां प्रति ईसीआई इत्यस्य वरिष्ठाधिकारिणां १८ नवम्बरस्य आरभ्य समागमनम्।
कोलकाता, १४ नवम्बरमासः (हि.स.)। भारतनिर्वाचनायोगस्य (ईसीआई) वरिष्ठ-उपनिर्वाचनायुक्तस्य ज्ञानेशभारतीमहाभागस्य नेतृत्वे अधिकारीणां प्रतिनिधिमण्डलं आगामी १८ नवम्बरमासस्य पश्चिमबङ्गप्रदेशं आगमिष्यति। एषाः दलाः राज्ये प्रवर्तमानस्य मतदाता–सूच्याः विशेषस
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकाता, १४ नवम्बरमासः (हि.स.)। भारतनिर्वाचनायोगस्य (ईसीआई) वरिष्ठ-उपनिर्वाचनायुक्तस्य ज्ञानेशभारतीमहाभागस्य नेतृत्वे अधिकारीणां प्रतिनिधिमण्डलं आगामी १८ नवम्बरमासस्य पश्चिमबङ्गप्रदेशं आगमिष्यति। एषाः दलाः राज्ये प्रवर्तमानस्य मतदाता–सूच्याः विशेषसंक्षिप्तपुनरीक्षणस्य (एसआईआर) प्रगतिं विस्तरेण मूल्याङ्कुर्वन्ती भविष्यति इति निर्वाचनायोगस्य वरिष्ठाधिकारी एका निवेदितवान्।

ते अवदन् यत् प्रतिनिधिमण्डलं स्वस्य प्रवासकाले राज्यस्य विविधानि जनपदानि निरीक्ष्य एसआईआर कार्यप्रणालिं भूमिस्तरीयतया परीक्षिष्यति।

एतेनैव मध्ये २१ नवम्बरमासस्य पूर्णस्तरीया समीक्षासभा (ए एलसी) निर्धारिता अस्ति, यस्मिन् राज्यस्य सर्वे जनपदानिर्वाचनाधिकारिणः (डीईओ) आहूयन्ते। अस्मिन् महत्वपूर्णे सम्मिलने राष्ट्रीयराज्यस्तरीयाष्टौ राजनीतिकदलानां प्रतिनिधिनोऽपि भागं ग्रहीष्यन्ति। एतत् अधिवेशनम् ईसीआई–इत्यस्य ईवीएम–परिचालनप्रभारी वरिष्ठ-उपनिर्वाचनायुक्तेन अध्यक्षीकृतं भविष्यति।

अधिकारी उक्तवान् यत् २१ नवम्बरमासस्य समीक्षासभायां जनपदे खण्डस्तरे च सीआईआर–क्रियाकलापानां वर्तमानगतिरेव, बीएलओ नामकानां कर्मणां कार्यदक्षता तथा शिकायतनिवारणतन्त्रस्य स्थितिः सूक्ष्मतया परीक्ष्यते।

आगामिदर्शनेन सीआईआर प्रक्रियां पारदर्शिनीं, दोषरहितां, निष्पक्षां च कर्तुं मुख्योऽभिप्रायः अस्ति। अस्मिन् सम्मिलने ईवीएम सिद्धता, अद्यतनमतदातासूच्याः विस्तीर्णसमीक्षा च विशेषतया उपलक्षिते भविष्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani