रूसस्य एफएसबी पुतिनस्य आध्यात्मिकपरामर्शकं हंतुं विहितं यूक्रेनस्य षड्यन्त्रं असफलम्
मॉस्को, 14 नवंबरमासः (हि.स.)रूसदेशस्य सङ्घीयसुरक्षासेवया एफएसबी इति अभिधानया उक्तं यत् तया युक्रेनीयरहस्यसंस्थया आयोजिता राष्ट्रपति व्लादिमीर पुतिनस्य दीर्घकालपर्यन्तं आध्यात्मिकमार्गदर्शकः आसीत् यः मेट्रोपोलिटन तिखोन इति (जॉर्जी शेवकुनोव इति अपि ख
Russian President Vladimir Putin


मॉस्को, 14 नवंबरमासः (हि.स.)रूसदेशस्य सङ्घीयसुरक्षासेवया एफएसबी इति अभिधानया उक्तं यत् तया युक्रेनीयरहस्यसंस्थया आयोजिता राष्ट्रपति व्लादिमीर पुतिनस्य दीर्घकालपर्यन्तं आध्यात्मिकमार्गदर्शकः आसीत् यः मेट्रोपोलिटन तिखोन इति (जॉर्जी शेवकुनोव इति अपि ख्यातः) तस्य हत्यासंयोजना विफलिता।एफएसबी इदं ताजा एव प्रकाशयत्। तस्याः मतानुसारं एषा योजना अमेरिकया सह प्रवर्तमाना शान्तिचर्चाः विघटयितुं तथा रूसं ताभ्यः प्रत्यावर्तयितुं कृतः प्रयासः आसीत्। मेट्रोपोलिटन तिखोन नामकः मस्कोनगरस्य स्रेतेंस्की मठस्य मठाधीशः च रूसी आर्थोडक्स चर्चस्य प्रमुखव्यक्तित्वेषु एकः अस्ति।एफएसबी इत्यनेन आरोपितं यत् तिखोनस्य निजीसहायकः डेनिस पोपोविच इति च निकिता इवानकोविच इति नामकः एकः पादरी च युक्रेनीयविशेषसेवाभिः कथितं भृत्यतां नीतौ। तौ मठपरिसरे अत्यन्तविस्फोटकयन्त्रं आईईडी इति परिवेष्टयितुं आदेशितौ इति चोक्तम्। एफएसबी अवदत् यत् युक्रेनीयशासनं मनीषितं यत् सफले आक्रमणे रूसदेशात् तीव्रा प्रतिशोधक्रिया भवेत् येन तस्य अमेरिकया सह समीप्यप्रयासाः अवरुद्धाः स्युः।एफएसबी उक्तवती यत् अस्मिन् विषयि एकादशे नवम्बरि मस्को नगरे पस्कोवप्रदेशे च क्रीमियायां च छापामार्गाः कृता। एफएसबी इत्यनेन कथितसन्दिग्धानां चित्रफीतिका प्रकाशिताः परन्तु युक्रेनीयरहस्यसेवाभिः तेषां प्रत्यक्षसम्बन्धं साधयितुं किञ्चन दृढसाक्ष्यं अद्यावधि न प्राप्तम्। अधिकविवरणं अपि न प्रदत्तम्।विशेषतया ज्ञेयं यत् रूसदेशस्य चर्च इत्यनेन युक्रेनप्रदेशे रूसीआक्रमणं “पवित्रयुद्ध” इति निर्दिश्य क्रेमलिनस्य पक्षं ग्राहीकृतम्।एतस्मिन् मध्ये क्रेमलिनप्रवक्तृ दिमित्री पेस्कोव इत्यनेन तास् नाम संवादसंस्थायै निगदितं यत् एतां साजिशं रूसदेशेन अमेरिकया सह नोद्धृतम्।अस्मिन् प्रसंगे युक्रेनदेशेन अद्यापि काचित् टिप्पणी न दत्ता।वर्तमानवर्षे रूसदेशेन युक्रेनीयरचनेतृकृतानां योजनानां द्वादशाधिकान् प्रसङ्गान् विफलितुं दावः कृतः तु युक्रेनदेशेन अपि कीव्नगरे रूसदेशीयेषां तथैव प्रयासानां निष्फलता अभिप्रकाशिता इति।

हिन्दुस्थान समाचार