बिहारे एनडीए- सर्वकारस्य तथा भाजपायाः प्रचण्ड-विजयस्य प्रसङ्गे अजमेरनगर-उत्सवः आयोजितः।
अजमेरम्, 14 नवम्बरमासः (हि.स.)। बिहारे एनडीए-सर्वकारस्य तथा भारतीयजनतापक्षस्य प्रचण्ड-विजयस्य अवसरात् अजमेर-नगरस्य भारतीयजनतापक्षस्य नगर-जिलापदाधिकरणस्य पदाधिकारिणां कार्यकर्तॄणां च मध्ये उत्सव-भावना व्याप्यते स्म। कार्यकर्तारः अजमेरस्य मुख्य-चौरा
बिहार में एनडीए की सरकार व भाजपा की प्रचंड जीत पर अजमेर हुई आतिशबाजी


अजमेरम्, 14 नवम्बरमासः (हि.स.)। बिहारे एनडीए-सर्वकारस्य तथा भारतीयजनतापक्षस्य प्रचण्ड-विजयस्य अवसरात् अजमेर-नगरस्य भारतीयजनतापक्षस्य नगर-जिलापदाधिकरणस्य पदाधिकारिणां कार्यकर्तॄणां च मध्ये उत्सव-भावना व्याप्यते स्म। कार्यकर्तारः अजमेरस्य मुख्य-चौराहेषु एकत्रीभूय आतश्बाजीं कृत्वा जयोत्सवं निर्वहन्ति स्म।

बिहार-विदानसभा-निर्वाचनकाले भाजपायाः प्रचार-प्रसार-कार्ये नियोजितः, द्वौ मासौ पश्चात् प्रत्यागतः अजमेरनगरस्य उप-महापौरः नीरज-जैनः अस्याः जयायाः अर्थं अवदत् यत् एषा विजयः बिहार-जनैः विकासे, सुशासने, स्थैर्ये च प्रदर्शितस्य दृढ-विश्वासस्य प्रतीकम्। सः अवदत् यत् अस्य जनसमर्थनस्य पृष्ठतः भाजपायाः सर्वे समर्पिताः कार्यकर्तारः अत्यन्तं परिश्रमे नियोजिताः आसन्। तस्य मतम् — बिहारे विकासः तीव्रेण गत्या प्रवर्तते स्म, तस्य एव सुसुपरिणामः अस्ति यत् पुनरपि तत्र एनडीए-सर्वकारः अभवत्।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदी तथा मुख्यमन्त्री नीतीश-कुमार इत्येतयोः नेतृत्वे केन्द्रीय-राज्य-सर्वकारयोः नीतयः यः अपारः जनसमर्थनं प्राप्तम्, तत् आगत्यकालिके बिहारे समग्र-विकासाय नवीनां गतिं दिशां च दास्यति इति निश्चितम्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani