Enter your Email Address to subscribe to our newsletters

जम्मू, 14 नवंबरमासः (हि.स.)।
रामकृष्णमिशनवैद्यकीयकेन्द्रे उधेवाला–जम्मू इत्यत्र शुक्रवासरे प्रातः नववादनात् द्वादशवादनपर्यन्तं निःशुल्कः मेगा-अस्थिरोग–भौतिकचिकित्सा-शिविरः आयोजितः। वैद्यकीय-केन्द्र-परिसरे सम्पन्ने अस्मिन् शिविरे अस्थिरोगैः, पेशीसम्बद्धैः, गतिशीलतासम्बद्धैश्च विकारैः पीडितानां जनानां बहुसंख्या उपस्थिता आसीत्। अस्मिन् शिविरे अस्थिसन्धिश्रोणिशिरापेशी-च सामान्यगतिशीलता-विघ्नैः पीडितानां रोगिणां व्यापकं निदानम्, परामर्शः, भौतिकचिकित्सा-प्रदर्शनं च प्रदत्तम्। पुरातन-पृष्ठशूलः, आमवातः, सन्धिषु जडता, अस्थिभंगः, संधिस्थापनानन्तरं यत् परिश्रवण-परिचरणं च, एतेषां अवस्थाः विषये विशेषो मार्गदर्शनं प्रदत्तम्। प्रतिभागिभ्यः निःशुल्कतया पूर्णशरीर-मर्दन-कुरसी, पाद-मर्दकं, लेजर-चिकित्सा-यन्त्रं च अनुभव-रूपेण प्रदत्तम्, येन अनेकानां रोगिणां त्वरितं समाधानं प्राप्तम्।
अस्य उपक्रमस्य नेतृत्वं विशेषज्ञ-वैद्यक-समूहेन कृतम् यत्र डॉ० आर० सी० शर्मा (एम्०एस्० अस्थिरोग), डॉ० अनीता गुप्ता (बी०पी०टी०), डॉ० मल्लिका भारती (बी०पी०टी०) च सम्मिलिताः आसन्। तेषां विशेषज्ञतया रोगिणः यथार्थं निदानं दीर्घकालीन-परिचरणार्थं च उपयुक्तं परामर्शं प्राप्तवन्तः। अस्थिरोग–भौतिकचिकित्सा-सेवानां अतिरिक्तम् वैद्यकीय-केन्द्रे सामान्यचिकित्सा, त्वक्रोग, दन्त-शल्यचिकित्सा, स्त्रीरोग, नेत्र-चिकित्सा, अन्येषां विभागानां च निःशुल्क-परामर्शाः प्रदत्ताः। उपवासपूर्ण-शारीरिक-स्वास्थ्य-परीक्षणान्तर्गतं सीबीसी, लिपिड-प्रोफाइल्, टीएफ्टी, एलएफ्टी, केएफ्टी, मूत्र-परीक्षणं, विटामिन्–डी स्तर-परीक्षणं चादयः महत्वपूर्णाः परीक्षणाः कृताः।
एतत् शिविरगतानां सर्वेषां रोगिणां कृते अस्थिमात्रा-घनता परीक्षणं, यूरिक-अम्ल परीक्षणं, रक्तशर्करा परीक्षणं च निःशुल्कतया सम्पन्नम्।
एकदिवसीय अस्मिन् शिविरे समग्रतया २०२ रोगिणः लाभं प्राप्तवन्तः, यस्य सेवायै १३ वैद्यकानां समूहः नियुक्तः आसीत्। वैद्यकीय-केन्द्रे सर्वान् वैद्यकान्, स्वयंसेवकान्, प्रतिभागिनः च कृतज्ञतां निवेद्य एतत् शिविरं सामुदायिक-स्वास्थ्य-सेवायाः दयामयम् प्रभावशाली च प्रयत्नम् इति अभ्यनन्दत्। रामकृष्ण-मिशन- जम्मू-शाखाया: सचिवः स्वामी यज्ञधरानन्दः अवदत् यत् मिशनस्य सर्वाः सेवाः श्रीरामकृष्णदेव–माता शारदा–स्वामी विवेकानन्दस्य आदर्शैः प्रेरिताः सन्ति, ये मानवतासेवारूपां ईशोपासनाम् अमन्यन्त। सः सामाजिक-कल्याणार्थं सांस्कृतिक–शैक्षिक–वैद्यकीय-सेवाः निरन्तरं प्रवर्तयितुं प्रतिबद्धतां पुनरभ्यन्यस्त।
हिन्दुस्थान समाचार / Dheeraj Maithani