रामकृष्णमिशनचिकित्साकेन्द्रे निःशुल्कः महान् अस्थिरोग-तथा भौतिकचिकित्सा-शिविरम् आयोजितम्।
जम्मू, 14 नवंबरमासः (हि.स.)। रामकृष्णमिशनवैद्यकीयकेन्द्रे उधेवाला–जम्मू इत्यत्र शुक्रवासरे प्रातः नववादनात् द्वादशवादनपर्यन्तं निःशुल्कः मेगा-अस्थिरोग–भौतिकचिकित्सा-शिविरः आयोजितः। वैद्यकीय-केन्द्र-परिसरे सम्पन्ने अस्मिन् शिविरे अस्थिरोगैः, पेशीसम
रामकृष्ण मिशन मेडिकल सेंटर में निःशुल्क मेगा ऑर्थोपेडिक एवं फिजियोथेरेपी शिविर आयोजित


जम्मू, 14 नवंबरमासः (हि.स.)।

रामकृष्णमिशनवैद्यकीयकेन्द्रे उधेवाला–जम्मू इत्यत्र शुक्रवासरे प्रातः नववादनात् द्वादशवादनपर्यन्तं निःशुल्कः मेगा-अस्थिरोग–भौतिकचिकित्सा-शिविरः आयोजितः। वैद्यकीय-केन्द्र-परिसरे सम्पन्ने अस्मिन् शिविरे अस्थिरोगैः, पेशीसम्बद्धैः, गतिशीलतासम्बद्धैश्च विकारैः पीडितानां जनानां बहुसंख्या उपस्थिता आसीत्। अस्मिन् शिविरे अस्थिसन्धिश्रोणिशिरापेशी-च सामान्यगतिशीलता-विघ्नैः पीडितानां रोगिणां व्यापकं निदानम्, परामर्शः, भौतिकचिकित्सा-प्रदर्शनं च प्रदत्तम्। पुरातन-पृष्ठशूलः, आमवातः, सन्धिषु जडता, अस्थिभंगः, संधिस्थापनानन्तरं यत् परिश्रवण-परिचरणं च, एतेषां अवस्थाः विषये विशेषो मार्गदर्शनं प्रदत्तम्। प्रतिभागिभ्यः निःशुल्कतया पूर्णशरीर-मर्दन-कुरसी, पाद-मर्दकं, लेजर-चिकित्सा-यन्त्रं च अनुभव-रूपेण प्रदत्तम्, येन अनेकानां रोगिणां त्वरितं समाधानं प्राप्तम्।

अस्य उपक्रमस्य नेतृत्वं विशेषज्ञ-वैद्यक-समूहेन कृतम् यत्र डॉ० आर० सी० शर्मा (एम्०एस्० अस्थिरोग), डॉ० अनीता गुप्ता (बी०पी०टी०), डॉ० मल्लिका भारती (बी०पी०टी०) च सम्मिलिताः आसन्। तेषां विशेषज्ञतया रोगिणः यथार्थं निदानं दीर्घकालीन-परिचरणार्थं च उपयुक्तं परामर्शं प्राप्तवन्तः। अस्थिरोग–भौतिकचिकित्सा-सेवानां अतिरिक्तम् वैद्यकीय-केन्द्रे सामान्यचिकित्सा, त्वक्रोग, दन्त-शल्यचिकित्सा, स्त्रीरोग, नेत्र-चिकित्सा, अन्येषां विभागानां च निःशुल्क-परामर्शाः प्रदत्ताः। उपवासपूर्ण-शारीरिक-स्वास्थ्य-परीक्षणान्तर्गतं सीबीसी, लिपिड-प्रोफाइल्, टीएफ्टी, एलएफ्टी, केएफ्टी, मूत्र-परीक्षणं, विटामिन्–डी स्तर-परीक्षणं चादयः महत्वपूर्णाः परीक्षणाः कृताः।

एतत् शिविरगतानां सर्वेषां रोगिणां कृते अस्थिमात्रा-घनता परीक्षणं, यूरिक-अम्ल परीक्षणं, रक्तशर्करा परीक्षणं च निःशुल्कतया सम्पन्नम्।

एकदिवसीय अस्मिन् शिविरे समग्रतया २०२ रोगिणः लाभं प्राप्तवन्तः, यस्य सेवायै १३ वैद्यकानां समूहः नियुक्तः आसीत्। वैद्यकीय-केन्द्रे सर्वान् वैद्यकान्, स्वयंसेवकान्, प्रतिभागिनः च कृतज्ञतां निवेद्य एतत् शिविरं सामुदायिक-स्वास्थ्य-सेवायाः दयामयम् प्रभावशाली च प्रयत्नम् इति अभ्यनन्दत्। रामकृष्ण-मिशन- जम्मू-शाखाया: सचिवः स्वामी यज्ञधरानन्दः अवदत् यत् मिशनस्य सर्वाः सेवाः श्रीरामकृष्णदेव–माता शारदा–स्वामी विवेकानन्दस्य आदर्शैः प्रेरिताः सन्ति, ये मानवतासेवारूपां ईशोपासनाम् अमन्यन्त। सः सामाजिक-कल्याणार्थं सांस्कृतिक–शैक्षिक–वैद्यकीय-सेवाः निरन्तरं प्रवर्तयितुं प्रतिबद्धतां पुनरभ्यन्यस्त।

हिन्दुस्थान समाचार / Dheeraj Maithani