Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 14 नवंबरमासः (हि.स.)।
असमीराज्यपालः लक्ष्मणप्रसादाचार्यः शुक्रवासरे स्वस्य मीरजापुरयात्रायाम् नरायनपुरे पटेलत्रिमोहनीं प्राप्य लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य प्रतिमायां माल्यार्पणं कृत्वा तस्मै श्रद्धांजलिं अर्पितवान्। अस्मिन्काले उपस्थितजनैः सरदारपटेलः अमरं स्युः इत्युक्त्या राष्ट्रैक्यस्य महायाकं स्तौकं कृत्वा नमः कृतः।
प्रतिमायां श्रद्धासुमनानि अर्पयित्वा राज्यपालः आचार्यः नरायनपुरनिवासीसमाजसेवी वरिष्ठचिकित्सकः डॉ.जवाहरसिंह इत्यस्मै तेषां आवासे औपचारिकभेंटं कृतवान्। चायसंवादकाले डॉ.सिंह द्वारा समाजहिताय बहुवर्षाणि जनसेवासिद्धानि स्मृत्वा तेषां प्रशंसां कृतवान्।
डॉ.जवाहरसिंहेन राज्यपालः मालया भूषितः स्वागतं कृतम्, तेषां पत्नी उर्मिलादेवी पारम्परिकं आरतीं प्रदत्तवती। डॉ.सिंहपुत्रः पंकजकुमारसिंह तथा डॉ.प्रवीनपटेलः राज्यपालाय अंगवस्त्रं मोमेंटो च दत्तवन्तः, तेन सम्मानं प्रदत्तम्।
समीपमध्यभागे अर्धघण्टस्य संवादकाले राज्यपालः आचार्यः नरायनपुरप्रदेशस्य विकासं स्थानीयजनभावनाः समाजसेवीकार्याणि च चर्चितवन्तः। यात्रायाम् तैः किञ्चन ग्रामिणः नाम्नीकरितः सम्बोधिताः हालचालं च पृष्टम्, यस्मात् जनानां उत्साहः दृष्टः।
राज्यपालस्य आगमनं दृष्ट्वा सम्पूर्णप्रदेशे विशेषः शुद्धिकरणप्रचारः आयोज्यः आसीत् तथा सुरक्षा व्यवस्थायै भारीः पुलिसबलः नियोजितः।
हिन्दुस्थान समाचार