Enter your Email Address to subscribe to our newsletters


- विधानसभायाः सचिवेन सहिताः अधिकारिणः , कर्मचारिणः बालाश्च श्रद्धांजलिम् अर्पितवन्तः
गांधीनगरम्, 14 नवंबरमासः (हि.स.)।
गुजरातविधानसभायाः पोडियमे स्वतन्त्रभारते प्रथमप्रधानमन्त्री पण्डितजवाहरलालनेहरूस्य १३६जन्मशताब्द्याः अवसरे तस्य तैलचित्रे अद्य विधानसभासचिवः सी बी पाण्ड्यायाः पुष्पाञ्जलिं अर्पिता।
अस्मिन् अवसरे विधानसभायाः अधिकारिणः, कर्मकराः च विद्यालयछात्राः अपि पण्डितजवाहरलालनेहरूं पुष्पाञ्जलिं अर्पितवन्तः। एषा सूचना राज्यसूचनाविभागेन प्रदत्ता।
गौरवप्रसङ्गः यत् पण्डितजवाहरलालनेहरूः १४ नवम्बर १८८९ तमे इ.प्र. प्रयागराजे जन्मितः। बालानां प्रियः सन् तस्माद् तस्य जन्मदिनं बालदिवस इति अपि आयोज्यते।
पण्डितनेहरू कैम्ब्रिजविश्वविद्यालयात् बैरिस्टरडिग्रिं प्राप्तवान्। सः स्वपितरं मोतीलालनेहरूं सहितं आङ्ग्रेजानां कृष्णविधिनाम्नि महात्मागांध्याः सत्याग्रहे सम्मिलितः तथा समस्तजीवनं गांधीजीसहितं गतवान्।
सन् १९४७ तः १९६४ पर्यन्तं भारतप्रधानमन्त्री रूपेण कार्यं कुर्वन् पण्डितजवाहरलालनेहरू भारतस्य प्रतिष्ठां विश्वे वर्धयत् तथा पंचशीलसिद्धान्तान् प्रस्तुता। गुटनिरपेक्षनीति, परमाणुवयस्कस्य समन्वयः, पंचवार्षिकयोजनाः च तस्यैव योगदानम्। तीव्रआर्थिकविकासेन सामाजिकन्यायसाधनाय, सम्पत्तिन्याययुक्तवितरणं समानतावर्धनं च सः अथकप्रयत्नेन साधितवान्।
---------------
हिन्दुस्थान समाचार