भगवान बिरसा मुंडा इत्यस्य जयंत्युत्सवः आदिवासी समुदायेन सह देशस्य सर्वेषां नागरिकाणां वर्तते : हर्षसंघवी
उपमुख्यमन्त्रिणा ग्रामवासिनः भगवान्बिर्समुण्डस्य शतपञ्चाशज्जन्मशताब्देः ऐतिहासिकसमारोहे सहभागीभवितुं आमन्त्रिताः। गुजरातस्य उपमुख्यमन्त्री हर्षसंघवी गुरुवासररात्रौ गरुडेश्वरतहसिलप्रदेशस्य इन्द्रवर्णाग्रामे खाटपरिषदनामकस्य आयोजनं कृतवन्तः। राजपीपला
ગુજરાતના નાયબ મુખ્યમંત્રી હર્ષ સંઘવીએ ઇન્દ્રવર્ણા ગામે ખાટલા પરિષદ યોજી


ગુજરાતના નાયબ મુખ્યમંત્રી હર્ષ સંઘવીએ ઇન્દ્રવર્ણા ગામે ખાટલા પરિષદ યોજી


उपमुख्यमन्त्रिणा ग्रामवासिनः भगवान्बिर्समुण्डस्य शतपञ्चाशज्जन्मशताब्देः ऐतिहासिकसमारोहे सहभागीभवितुं आमन्त्रिताः।

गुजरातस्य उपमुख्यमन्त्री हर्षसंघवी गुरुवासररात्रौ गरुडेश्वरतहसिलप्रदेशस्य इन्द्रवर्णाग्रामे खाटपरिषदनामकस्य आयोजनं कृतवन्तः। राजपीपला(१४नवंबर हि.सं.)।ग्रामवासिनः अपि डेडियापाडायां भगवान्बिर्समुण्डस्य शतपञ्चाशज्जन्मशताब्देः अस्मिन्नैव ऐतिहासिकसमारोहे सहभागीभूताः। अस्मिन् अवसरि राज्यस्य आदिवासीविकासमन्त्री नरेशपटेल अपि उपस्थिताः आसन्।

हर्षसंघविणः प्रेरणादायकभाषणेन शीतरात्रौ ग्रामवासिनः उष्णतां प्राप्नुवन्। ग्रामवासिनः प्रति सम्बोधनं कृत्वा संघवी अवदत् यत् राष्ट्रस्य आदिवासीसमुदायस्य च उन्नतौ अविस्मरणीयं योगदानं दत्तवन्तः भगवान्बिर्समुण्डाः कोटिशः जनानां प्रेरणाभूताः। प्रधानमन्त्रिणा नरेन्द्रमोदिनाः भगवान्बिर्समुण्डस्य शतपञ्चाशज्जन्मशताब्दिं भव्यरीत्या आयोजनीयां कर्तुं निर्णयः कृतः।

उपमुख्यमन्त्री अवदत् यत् यथा लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य शतपञ्चाशज्जन्मशताब्दी विश्वस्य महती प्रतिमा स्टैच्यू ऑफ यूनिटी इत्यस्य समीपे राष्ट्रीयस्तरे भव्यतया आचिता तथा इदानीं अस्मिन् पुण्यप्रदेशे भगवान्बिर्समुण्डस्य जन्मोत्सवस्य आयोजनं इतिहासप्रसिद्धं भविष्यति।

हिन्दुस्थान समाचार