डाकमतपत्रगणनायाः प्प्रारम्भिकप्रवृत्तिषु एनडीए-गठबन्धनं 68 स्थानेषु अग्रे दृश्यते, महागठबन्धनं तु 43 स्थानेषु अग्रसारितम्
पटना, 14 नवंबरमासः (हि.स.)। बिहार-विधानसभायाः 243 आसनानां निर्वाचनार्थं अद्य प्रातः अष्टवादने अष्टत्रिंशत्‌ जनपदाः, षट्चत्वारिंशत्‌ केन्द्रेषु मतगणनारम्भः जातः। प्रथमं डाकमतपत्राणां गणना कृता। तत्र राष्ट्रियजनतान्त्रिकगठबन्धनम् (राजग) सर्वासु 243 आ
डाकमतपत्रगणनायाः प्प्रारम्भिकप्रवृत्तिषु एनडीए-गठबन्धनं 68 स्थानेषु अग्रे दृश्यते, महागठबन्धनं तु 43 स्थानेषु अग्रसारितम्


पटना, 14 नवंबरमासः (हि.स.)। बिहार-विधानसभायाः 243 आसनानां निर्वाचनार्थं अद्य प्रातः अष्टवादने अष्टत्रिंशत्‌ जनपदाः, षट्चत्वारिंशत्‌ केन्द्रेषु मतगणनारम्भः जातः। प्रथमं डाकमतपत्राणां गणना कृता। तत्र राष्ट्रियजनतान्त्रिकगठबन्धनम् (राजग) सर्वासु 243 आसन्दीषु अग्रगण्येषु दृश्यते। अधुना यावत् 111 आसनेषु प्राप्तेषु रुझानेषु राजग 68 आसनेषु, महागठबन्धनं तु 43 आसनेषु अग्रे अस्ति। जनसुराज-दलः द्वे आसनेषु अग्रे चरति।

प्रारम्भिक-रुझानेषु मैथिली ठाकुर, नीतीश मिश्रा, सम्राट् चौधरी, तेजस्वी यादव, रेणुदेवी, संजय सरावगी च अग्रगामिनः दृश्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता