“जवाहरलालनेहरू आधुनिकभारतस्य आधारशिलां स्थापितवान्”- अजयरायः
लखनऊनगरम्, 14 नवंबर (हि.स.)। स्वतन्त्र–भारतराष्ट्रस्य प्रथमः प्रधानमन्त्रः पण्डित–जवाहरलाल–नेहरू इत्यस्य जयंती–अवसरे शुक्रवासरे प्रदेश–कांग्रेस–कार्यालये विचार–संगोष्ठी सम्पादिता। वक्तृभिः पण्डित–जवाहरलाल–नेहरूस्य व्यक्तित्वं कृतित्वं च विषये चर्
पूर्व प्रधानमंत्री जवाहरलाल नेहरू के चित्र पर पुष्पार्चन करते अजय राय


लखनऊनगरम्, 14 नवंबर (हि.स.)।

स्वतन्त्र–भारतराष्ट्रस्य प्रथमः प्रधानमन्त्रः पण्डित–जवाहरलाल–नेहरू इत्यस्य जयंती–अवसरे शुक्रवासरे प्रदेश–कांग्रेस–कार्यालये विचार–संगोष्ठी सम्पादिता। वक्तृभिः पण्डित–जवाहरलाल–नेहरूस्य व्यक्तित्वं कृतित्वं च विषये चर्चा कृता। संगोष्ठी–पूर्वं पण्डित–नेहरू–चित्रे प्रदेश–कांग्रेस–अध्यक्षः अजय–राय, पूर्व–मन्त्री राजबहादुरः, पूर्व–मन्त्री नसीमुद्दीन–सिद्दीकी च माल्यार्पणं कृत्वा श्रद्धासुमनांसि अर्पितवन्तः।

संगोष्ठीं संबोधयन् प्रदेश–कांग्रेस–अध्यक्षः अजय–राय पण्डित–नेहरू–महाभागस्य बहुपक्षीय–व्यक्तित्वं राष्ट्रे प्रति तस्य ऐतिहासिक–योगदानं च प्रकाशयामास। सः अवदत् यत् पण्डित–नेहरू आधुनिक–भारतस्य आधारशिलां स्थापयामास। वैज्ञानिक–चिन्तनस्य, लोकतान्त्रिक–मूल्यानाम्, समाजवादस्य, शिक्षायाः, तन्त्रज्ञान–विकासस्य दिशि दृढं पृष्ठभूमिं निर्मितवान्।

अजय–राय युवान् प्रति आह्वानं कृत्वा अवदत् यत् नेहरू–जीवनात् तेषां कार्येभ्यश्च प्रेरणा गृहित्वा राष्ट्र–निर्माणे सक्रियः सहभागः करणीयः। तेन उक्तं यत् नेहरू–महाभागस्य स्वप्नं शक्तिशाली, समावेशी, प्रगतिशीलं भारतम् आसीत्, कांग्रेस–पक्षः तस्य स्वप्नस्य साकारार्थं सदा संघर्षं करिष्यति इति। अजय–राय अवदत् यत् अद्य बिहार–राज्ये ये परिणामाः प्राप्ताः, ते विस्मयकारिणः। तेन आरोपितं यत् भारतीय–जनता–पक्षस्य निर्वाचन–आयोगस्य च मिलित्वा एस.आई.आर.–नाम्नि बहवः मतदाता–नामानि मतदाता–सूच्याः अपसारितानि, येन सहस्रशः नागरिकाः मतदान–अधिकारात् वञ्चिताः अभवन्—एतत् राष्ट्रस्य लोकतन्त्रे प्रत्यक्षः प्रहारः। संगोष्ठ्यां पूर्व–विधायकः श्याम–किशोर–शुक्लः, जिल–कांग्रेस–समितेः अध्यक्षः रुद्र–दमन–सिंह–बबलू, नगर–कांग्रेस–समितेः अध्यक्षः अमित–श्रीवास्तव–त्यागी, डॉ. शहज़ाद–आलम्, वरिष्ठ–कांग्रेस–नेता रमेश–मिश्रः, ओंकारनाथ–सिंहः, संजीव–पाण्डेय इत्यादयः अपि स्व–स्व विचारान् प्रस्तुतवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani