Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 14 नवंबरमासः (हि.स.)।
आमआदमीपक्षस्य राष्ट्रियसंयोजकः तथा दिल्लीपूर्वमुख्यमन्त्री अरविंदकेजरीवालः शुक्रवासरे भारतस्य प्रथमप्रधानमन्त्री पण्डितजवाहरलालनेहरूजयंतीं अवसरं तस्मै श्रद्धांजलिं अर्पितवान्। तथैव बालदिवसं अवसरं उज्ज्वलबालभविष्यस्य कामनाम् अपि कृतवान्।
अरविंदकेजरीवालः सोशलमीडिया एक्स् खाताे लिखितवान् यत् भारतस्य प्रथमप्रधानमन्त्री पण्डितजवाहरलालनेहरूजयंतीं अवसरं तस्मै नमः कृतः। सः उक्तवान् यत् सर्वे मिलित्वा बालदिवसस्य अस्मिन् अवसरि बालानां स्वप्नानां पंखदानस्य संकल्पं कर्तुम् आवश्यकम्, यतः बालकाः एव कलस्य भारतं निर्मास्यन्ति।
गौरवप्रसङ्गः यत् प्रतिवर्षं १४ नवम्बर दिनाङ्के नेहरूजन्मदिवसः आयोज्यते, यस्य बालदिवस इति अपि नाम ज्ञातम्। नेहरूजन्मने बालकैः विशेषः स्नेहः आसीत्, अतः तस्य जन्मदिवसः बालोत्सवरूपेण सम्पूर्णभारतवर्षे मन्यते।
-------------------
हिन्दुस्थान समाचार