वैवाहिक संबंधेषु विच्छेदस्य प्रकरणेषु व्याख्यान माला 15 नवंबर दिनांके
देहरादूनम्, 14 नवंबरमासः (हि.स.)।भारते विवाहसम्बन्धेषु पृथक्करणप्रकरणानि शीघ्रतया वर्धमानानि सन्ति। अस्मिन्नेव विषये चिन्तां प्रकट्य देवभूमिविकाससंस्थानं सह सहयोगिदूनविश्वविद्यालयेन पञ्चदशे नवम्बरमासे व्याख्यानमालां गंगधारा द्वितीयं आयोजनाय उन्मुखम
देवभूमि विकास संस्थान उत्तराखंड


देहरादूनम्, 14 नवंबरमासः (हि.स.)।भारते विवाहसम्बन्धेषु पृथक्करणप्रकरणानि शीघ्रतया वर्धमानानि सन्ति। अस्मिन्नेव विषये चिन्तां प्रकट्य देवभूमिविकाससंस्थानं सह सहयोगिदूनविश्वविद्यालयेन पञ्चदशे नवम्बरमासे व्याख्यानमालां गंगधारा द्वितीयं आयोजनाय उन्मुखम् अस्ति। अस्य व्याख्यानमालायाः उद्देश्यः विवाहसम्बन्धान् उत्तमान् कर्तुं प्री वेडिंग काउन्सेलिङ् नामक पूर्वपरामर्शस्य बोधं संवादं च विस्तरेण चर्चयितुं भवति।

हरिद्वारसांसदः देवभूमिविकाससंस्थानस्य संरक्षकश्च त्रिवेन्द्रसिंहरावतः अवदत् यत् पञ्चदशे नवम्बरमासे संस्कृतिभवनस्य प्रेक्षागृहे एतद् आयोजनं भविष्यति। सः माध्यमैः सह संवादं कृत्वा अवदत् यत् एषः अति गम्भीरः विषयः अस्ति यस्मिन् मन्थनचिन्तनयोः अनन्तरं समाधानं अपि लभ्येत।

व्याख्यानमालायां तलाकप्रकरणानि कुतः प्रतिवर्षं वर्धन्ते तेषां मूलकारणं किमिति च प्रकाशं प्राप्स्यति। त्रिवेन्द्रसिंहरावतः अवदत् यत् पारिवारिकव्यवस्थापि विवाहसम्बन्धविघातेन प्रभाविताभवति अतः एषः सर्वदेशस्य चिन्ताविषयः। देवभूमिविकाससंस्थानं अस्मिन् विषये गम्भीरतया कार्यं कुर्वत् अस्ति यथोचितं समाधानं अन्विष्यति च।

अस्य व्याख्यानमालायां पञ्च आदर्शयुगलेभ्यः सुखीसंपन्नपरिवारसम्मानाख्यं सम्मानं प्रदास्यति। विषयविशेषज्ञैः मनोवैज्ञानिकैः च प्रतिभागिनां प्रत्यक्षसंवादो अपि भविष्यति। विधिशास्त्रस्य अन्यानां च क्षेत्रों विद्यार्थिनः अपि विशेषतया अस्मिन् कार्यक्रमे आमन्त्रिताः सन्ति।

हिन्दुस्थान समाचार