Enter your Email Address to subscribe to our newsletters

- पासपोर्ट-सेवा-केन्द्रस्य आरम्भेन मण्डला जनपदः देशेन विश्वेन च सह अधिक-सुदृढतया संयुक्तः भविष्यति। - मंत्री संपतिया उइके
मंडला, 14 नवंबरमासः (हि.स.)।
विदेश-मन्त्रालयस्य डाक-विभागस्य च संयुक्त-तत्त्वाधाने मध्यप्रदेशस्य पञ्चविंशतितमस्य डाकगृह- पासपोर्ट-सेवा-के रथन्द्रस्य उद्घाटनम् शुक्रवासरे मण्डला-नगरमध्ये पी.एच.ई.-मन्त्री संपतिया उइके, सांसद फग्गनसिंह-कुलस्ते च कृतवन्तौ। अतिथिभिः शिलापट्टस्य अनावरणं कृत्वा, सूत्रच्छेदनं च विधाय अस्य सेवा-केन्द्रस्य शुभारम्भः सम्पन्नः। सहैव पासपोर्ट- वाटिकायाः अपि उद्घाटनं कृतम्।
अस्मिन् अवसरे जिलापंचायताध्यक्षः सञ्जय-कुशराम, विधायकः चैनसिंह-वरकडे, नगरपालिका-अध्यक्षः विनोद-कछवाहा, विदेश-मन्त्रालयस्य पी.एस.पी.-निदेशकः एस्.कोवेंथन, कलेक्टरः सोमेश-मिश्रा, क्षेत्रीय पासपोर्ट-अधिकारी शितान्शु-चौरसिया, पोस्टमास्टर जनरल् जबलपुर-परिक्षेत्रे ब्रजेश-कुमार इत्यादयः उपस्थिताः आसन्। मन्त्री संपतिया उइके उक्तवती यत् प्रधान-मन्त्रिणः नरेन्द्र-मोदी नेतृत्वे सर्वेषु क्षेत्रेषु उत्तम-विकास-कार्याणि प्रवर्तन्ते। तेषु कार्येषु एतत् पासपोर्ट-सेवा-केन्द्रस्य उद्घाटनमपि अन्तर्भवति।
इदानीं मण्डला-जनपदस्य नागरिकानां पासपोर्ट-संबद्धाः सर्वाः प्रक्रियाः कर्तुं बाह्य-नगरं प्रति गन्तुं न आवश्यकम्। एतत् केन्द्रम् जनपदस्य जनानाम् अत्यन्तं महान् लाभः इति उक्तवती।
जनपदवासिनः प्रति शुभाशंसनं कृत्वा उक्तवती यत् अस्य केन्द्रस्य उद्घाटनात् इदानीं सर्वाः सेवाः मण्डलायामेव सुलभतया लभ्यन्ते, येन जनानां कालस्य, वित्तस्य च बचतिः भविष्यति। प्राक् लोगाः जबलपुरम्, भोपालं वा गत्वा पासपोर्ट-कार्यम् साधयन्ति स्म। अस्य केन्द्रस्य आरम्भेन मण्डला प्रदेशः देशेन विश्वेन च सह अधिक-सुदृढतया संयुक्तः भविष्यति।
एष केन्द्रः न केवलं सेवा-केंद्रस्य रूपेण, अपि तु विकासस्य अपि एकः नूतन-पदक्रमः इति। अस्य केन्द्रस्य स्थापने कलेक्टरस्य सोमेश-मिश्रा महत्त्वपूर्णं योगदानम् आसीत्; सः विशेष-रुचिं स्वीकरोति स्म इति अपि मंचात् प्रशंसिता। अनन्तरं मन्त्रिणा उक्तम्— रेलमार्ग- जालस्य विस्ताराय, ट्रेनानां मण्डला-फोर्ट्-पर्यन्तं संचालनार्थं रेल-मन्त्रालयेन सह निरन्तरं संवादः क्रियते। प्राक् रैक्-पॉइन्ट् न सन्ति स्म, किन्तु अधुना चिरईडोंगरी तथा नैनपुरे रैक्-पॉइन्ट् निर्मिताः। रेल- जालस्य विस्तारः प्रदेशे पर्यटनस्य वृद्धये, राजस्व-वर्धने, रोजगार-सृजने च अत्यन्तं सहायकरः भविष्यति।
सांसदस्य फग्गनसिंह-कुलस्ते-वचनम्
सांसदेन एतत् केन्द्रं मण्डला-जिलस्य महान् उपलब्धिरिति वर्णितम्। एतत् नूतनं केन्द्रम् युवानां, विद्यार्थिनां, विदेश-यात्रा-उद्युक्तानां व्यापारीणां च कृते अत्यन्तं उपादेयम् भविष्यति।
पासपोर्ट-सेवायाः स्थानिक-उपलब्धता जनानां कृते शीघ्र, सुलभ, सरल प्रक्रिया प्राप्यति।
अस्य केन्द्रस्य संस्थापनात् न केवलं सेवाः गृह-द्वारे प्राप्ताः भविष्यन्ति, अपितु प्रदेशस्य विकासः, रोजगार-अवसराः, वैश्विक-संपर्कता च नूतनया गत्या वर्धिष्यते।
महानगराणां प्रति यात्राः सुविधाजनकतया सिध्यन्तु इति मण्डला-फोर्ट्-पर्यन्तं रेल-सम्पर्क-वृद्धयः अपि प्रयत्यमानाः।
जिलापंचायताध्यक्षस्य सञ्जयसिंह-कुशराम-वचनम्
पूर्वं पासपोर्ट-संबद्ध-कार्यार्थं भोपालं जबलपुरं वा गन्तव्यमासीत्। दस्तावेजानां न्यूनतायां कार्यं न सिद्ध्यति स्म, पुनरपि यात्रा आवश्यकासीत्।
मण्डला-मुख्यालये केन्द्रस्य उद्घाटनेन इदानीं सर्वं कार्यम् अत्रैव सुगमतया भविष्यति—दस्तावेज-परीक्षा, छायाचित्र-ग्रहणम्, बायोमेट्रिक्-प्रक्रिया च।
दूरस्थ-ग्राम्य-प्रदेशानां नागरिकानामपि सेवाः अत्यन्तं सरलतया उपलब्धाः भविष्यन्ते। अनेन कार्यालयेन मण्डला-डिण्डोरी-जनपदयोः जनानां पासपोर्ट-संबद्ध आवश्यकताः पूरिताः भविष्यन्ति।
धन-समययोः बचतिः भविष्यति, सेवाः च सुलभतया प्राप्यन्ते। नगरपालिका-अध्यक्षेन विनोद-कछवाहा अपि समारोहे भाषणं कृतम्। निदेशकः अवदत् यत् कलेक्टरस्य सोमेश-मिश्रा विशेष-प्रयत्नैः एव एषा सौगात् मण्डला-जिले प्राप्ता। यस्य फलरूपे प्रदेशस्य 25म् डाकगृह-पासपोर्ट-सेवा-केन्द्रम् अत्र आरब्धम्।
अस्य केन्द्रस्य विशेषत्वं वर्णयन् उक्तवान् यत् अत्र पासपोर्ट-वाटिका अपि निर्मिता — या अन्येषु जिलेषु नास्ति।
क्षेत्रीय पासपोर्ट-अधिकारी शितान्शु-चौरसिया स्व-स्वागत-भाषणे सेवा-केन्द्रस्य स्वरूपं विस्तरेण वर्णितवान्।
हिन्दुस्थान समाचार / Dheeraj Maithani