Enter your Email Address to subscribe to our newsletters

लखनऊ, 14 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य कृषिमन्त्रिणा सूर्यप्रसादशाहिना उक्तं यत् गन्नस्य सह सरषपस्य सहकृषिं कुर्वतां कृषकानां प्रति निःशुल्कं सरषपबीजं प्रदीयते। तेन उक्तं यत् तिलहनिफलानां अन्तर्गते सरषपस्य रायकस्य च कुलं चत्वारि दशलक्षं षण्णवतिसहस्राणि मिनिकिट् नामकानि लक्ष्यरूपे निर्दिष्टानि आसन्। तेषां सापेक्षं चत्वारि दशलक्षाणि द्विसहस्राणि मिनिकिट् उपलब्धानि कृतानि यस्मात् त्रयः दशलक्षाणि चतुर्नवतिसहस्राणि मिनिकिट् सप्तसहस्राष्टशतम् कुंतलपरिमाणानि कृषकेभ्यः पर्यन्तं प्रापितानि।
लोकभवने आयोजितायां पत्रकारपरिषद् मध्ये सूर्यप्रसादशाहिना उक्तं यत् प्रदेशसरकारा कृषकेभ्यः गुणवत्तरं बीजं तथा एव उर्वरकं समयेन प्रदातुं पूर्णतया प्रतिबद्धा अस्ति। रबिसीजन् नामकस्य कालस्य सिद्धिं सुशोभां कर्तुं पारदर्शितां वर्धयितुं कृषि इनपुट सम्यगुपलब्धिं सुनिश्चितुंच सर्वे कार्याणि जिलास्तरे मंडलस्तरे च युद्धस्तरे प्रवर्तन्ते।
कृषिमन्त्रिणा उक्तं यत् उर्वरकानां उपलब्धता वितरणं च संतोषजनकं वर्तते। एकम् अक्टूबरमासात् त्रयोदशं नवम्बर्मासपर्यन्तं प्रदेशे सप्तदशलक्षाणि चत्वारिसहस्राणि मीट्रिकटन परिमाणानि यूरिया उपलब्धम्। दशलक्षाणि मीट्रिकटन परिमाणानि डीएपी। सप्तलक्षाणि षट्पंचाशत्सहस्राणि मीट्रिकटन परिमाणानि एनपीके। चत्वारि लक्षाणि नवसहस्राणि मीट्रिकटन परिमाणानि एसएसपी। एकलक्षं एकपञ्चाशत्सहस्राणि मीट्रिकटन परिमाणानि एमओपी उपलब्धम्।
कृषिमन्त्रिणा उच्यते यत् रबि २०२५ २०२६ सीजने प्रदेशसरकारा कृषकेभ्यः बीज उर्वरक च निर्बाधरूपेण उपलब्धं कर्तुं विस्तीर्णं आयोजनं कृतवती। रबि २०२४ २०२५ मध्ये सप्तलक्षाणि षण्णवत्युत्तरसहस्राणि कुंतलपरिमाणानि बीजानि अनुदानरूपेण वितरितानि आसन्। यत् लक्ष्यं अस्मिन् वर्षे वर्धयित्वा एकादशलक्षाणि द्वादशसहस्राणि कुंतलपर्यन्तं महत्त्वाकांक्ष्यरूपेण स्थापितम्। गोधूम यव चनक मटर मसूरा तोरिया सरषप रायकमलसी इत्यादीनां सर्वेषां मुख्यफसलानां कृते लक्ष्यं निश्चितम्। तेषां सापेक्षं बीजानां अष्ट्युत्तरं शतं प्रतिशतं उपलब्धता तथा नवतिंनवत्युत्तर षष्टिं प्रतिशतं वितरणं सम्पन्नम्।
---
हिन्दुस्थान समाचार