प्रधानमंत्री मोदी 15 नवंबर दिनांके गुजराते जनजातीय गौरव दिवसे 9,700 कोटिमितरूप्यकाणां परियोजनानां शिलान्यासः -उद्घटिष्यते
नवदिल्ली, 14 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी पञ्चदशे नवम्बरमास्यां गुजरातस्य नर्मदा जिल्ले जनजातीयगौरवदिवसस्य अवसरः उपलक्ष्य धरत्याबा भगवान् बिरसामुण्डायाः शतपञ्चाशद् जयन्तीमहासमारोहः मध्ये सहभागी भविष्यन्ति। अस्मिन् काले ते नवसहस्रसप्
फाइल तस्वीर: प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, 14 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी पञ्चदशे नवम्बरमास्यां गुजरातस्य नर्मदा जिल्ले जनजातीयगौरवदिवसस्य अवसरः उपलक्ष्य धरत्याबा भगवान् बिरसामुण्डायाः शतपञ्चाशद् जयन्तीमहासमारोहः मध्ये सहभागी भविष्यन्ति। अस्मिन् काले ते नवसहस्रसप्तशत कोटीरूप्यकपरिमिताभिः विकासपरियोजनाभिः उद्घाटनं शिलान्यासं च करिष्यन्ति।

प्रधानमन्त्रीकार्यालयस्य अनुसारं प्रधानमन्त्री प्रायेण द्वादशवादनपञ्चचत्वारिंशन्मिनिट् समये देवमोगरायतने पूजा दर्शनौ करिष्यन्ति ततः प्रायेण द्वित्रिंशन्मिनिट् अपराह्णे देदियापाडा प्रदेशं गत्वा कार्यक्रमे भागं गृह्णन्तः जनता संबोधयिष्यन्ति। अनन्तरं ते एकनवति शताधिक कोटीरूप्यकव्ययेन निर्मितानां द्विचत्वारिंशदेकलव्यआदिवासीविद्यार्थिनां आवासीयविद्यालयानां उद्घाटनं करिष्यन्ति। सहैव द्विशताष्टाविंशति बहुउद्देश्यकेन्द्राणि सामुदायिकगतिविधीनां केन्द्ररूपेण प्रवर्तयिष्यन्ति।

अतः परं प्रधानमन्त्री सप्तचत्वारिंशत् शताधिक किलोमीटरपरिमाणस्य नवमार्गनिर्माणस्य शिलान्यासं करिष्यन्ति। धरत्याबा जनजातीयग्राम उत्कर्षअभियानेन चतुर्दश ट्राइबल मल्टी मार्केटिंग केन्द्राणि स्थापयिष्यन्ति। ते द्विपञ्चाशद् नूतनानां एकलव्य मॉडल विद्यालयानां आधारशिलां करिष्यन्ति यासां व्ययः द्वित्रिंशद्विंशतिः शताधिक कोटीरूप्यकपरिमितः अस्ति।

अस्मिन् अवसरे असमराज्यस्य मेडिकल कॉलेज डिब्रूगढ़ प्रदेशे कॉम्पिटेन्स केन्द्रं तथा मणिपुरराज्यस्य इम्फालनगरस्थे आदिवासीसंस्कृतिसंरक्षणार्थं ट्राइबल रिसर्च इंस्टीट्यूट इत्यस्य नूतनभवनं उद्घाटितं भविष्यति। गुजरातराज्यस्य चतुर्दश आदिवासी जिलानां कृते द्विशत्पञ्चाशत् बसयः प्रेषिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार