सुशासनाय मतदानं, महाठगबंधनाय बिहारस्य जनतया नकातीकृतः : मंत्री ओपी चौधरी
रायपुरम्, 14 नवंबरमासः (हि.स.)।बिहारनिर्वाचनफलस्य प्रारम्भिकरुझनेषु एनडीएगठबन्धस्य वृद्ध्याः विषयं प्रति वित्तमन्त्री ओपी चौधरी अद्य शुक्रवासरे उक्तवान् यद् एषः केवलं एनडीएगठबन्धस्य वृद्धिः एव न, किन्तु तु आन्धिः च सुनामी च अस्ति। बिहारजनाः एनडीएं
मंत्री ओपी चौधरी


रायपुरम्, 14 नवंबरमासः (हि.स.)।बिहारनिर्वाचनफलस्य प्रारम्भिकरुझनेषु एनडीएगठबन्धस्य वृद्ध्याः विषयं प्रति वित्तमन्त्री ओपी चौधरी अद्य शुक्रवासरे उक्तवान् यद् एषः केवलं एनडीएगठबन्धस्य वृद्धिः एव न, किन्तु तु आन्धिः च सुनामी च अस्ति। बिहारजनाः एनडीएं प्रति महादानं प्रदत्तवन्तः। एनडीए विकासशीलभारतेः नीवं स्थापयति।

सः अपि उक्तवान् यद्बिहारजनाः अपि अवगच्छन्ति यत् भाजपा तथा तेषां सहयोगिनः शासनं उत्तमं अस्ति। भाजपा एनडीए च आशीर्वादं लभन्ते। तत्र जनाः सुशासनाय मतदानं कृतवन्तः।

कांग्रेसस्य “मतदानचौर्यं” अभियानस्य विषये मन्त्री ओपी चौधरी उक्तवान् – कांग्रेसं डूबती नौका इव अस्ति। महाघटबन्धं जनता महाठगबन्ध इति निरूपितवती। तेषां पक्षीयाः आत्मनः रक्षणार्थ इदानीं एषां इतरत्र धावन्ति। एतेषां प्रति देशजनाः पाठं शिक्षयन्ति। जनता मध्ये एते नकारात्मकं योजनां वहन्ति, निरर्थकं आरोपं योजयन्ति, यस्य प्रत्युत्तरं जनता प्रदत्तवती।

---------------

हिन्दुस्थान समाचार