बिहारस्य जनेभ्यः सुशासनपारदर्शीनेतृत्वं स्वीकार्यम् - केशव प्रसाद मौर्यः
लखनऊ, 14 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता बिहारस्य सहनिर्वाचनप्रभारी च केशवप्रसादमौर्यः अवदत् यत् बिहारवासिनः प्रधानमन्त्रिणः नरेन्द्रमोदिनः मुख्यमन्त्रिणश्च नीतिशकुमारस्य सुशासनं विकासं पारदर्शिनं नेतृत्वं च एव स्वीकुर्वन्ति। उत्तर
केशव प्रसाद मौर्य


लखनऊ, 14 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य वरिष्ठनेता बिहारस्य सहनिर्वाचनप्रभारी च केशवप्रसादमौर्यः अवदत् यत् बिहारवासिनः प्रधानमन्त्रिणः नरेन्द्रमोदिनः मुख्यमन्त्रिणश्च नीतिशकुमारस्य सुशासनं विकासं पारदर्शिनं नेतृत्वं च एव स्वीकुर्वन्ति।

उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः शुक्रवासरे स्वस्य सोशलमीडिया खाते एक्स इत्यत्र बिहारनिर्वाचनस्य प्रवृत्तिषु टिप्पणीं कृतवान्। सः अवदत् यत् राजद कांग्रेस एंड कम्पनी नामकं मॉडल् केवलं जनान् मोदयति। मतगणनायाः प्रवृत्तिभ्यः स्पष्टरूपेण ज्ञायते यत् बिहारजनतानां अभिमुख्यम् अविरलम्। न जंगलराजम् न कट्टरराजम् न गुंडाराजम् न तुष्टिकरणम् न परिवारवादः न घोटालः न भ्रष्टाचारः न अहंकारः न च जातिवादः।

--------------

हिन्दुस्थान समाचार