प्रधानमंत्री मोदी 15 नवंबर दिनांके सूरते निर्मीयमानस्य बुलेटरेलयानस्थानकस्य निरीक्षणं करिष्यति
नव दिल्ली, 14 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे गुजरातभ्रमणम् करिष्यन्ति। तस्मिन् अवसरे ते सुर्वते निर्मीयमाणं बुलेट् ट्रेन स्थानकं निरीक्ष्य मुम्बई अहमदाबाद उच्चवेग रेलमार्गस्य प्रगतिं परीक्षन्ति। प्रधानमन्त्रीकार्यालयस्य अन
पंतप्रधान मोदी


नव दिल्ली, 14 नवंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे गुजरातभ्रमणम् करिष्यन्ति। तस्मिन् अवसरे ते सुर्वते निर्मीयमाणं बुलेट् ट्रेन स्थानकं निरीक्ष्य मुम्बई अहमदाबाद उच्चवेग रेलमार्गस्य प्रगतिं परीक्षन्ति।

प्रधानमन्त्रीकार्यालयस्य अनुसारं अस्य परियोजनायाः प्रायः पंचाशीत् शतमंशः अर्थात् चतुष्पञ्चाशत् शताधिकः किलोमीटर प्रदेशः उपरिगामी संरचनाविशेषेण निर्मीयते येन भूमेः न्यूनपरिमाणं उपयोगीभवति तथा सुरक्षापि उन्नीता भवति। अद्यापि तु त्रिशतत्रिंशत् किलोमीटरपर्यन्तं कार्यं सम्पन्नं जातम् तथा पञ्चविंशत् नदीसेतुषु सप्तदशसेतूनां निर्माणं पूर्णतया समाप्तम्।

परियोजना समाप्तौ बुलेट् ट्रेन मुम्बईतो अहमदाबादयात्राकालं न्यासीत्वा प्रायेण द्वौ घण्टौ भविष्यति। तेन यात्रा शीघ्रा सुलभा च सुखदायिनी च भविष्यति। अयं उच्चवेगमार्गः वाणिज्यं पर्यटनं आर्थिकक्रियाश्च प्रवर्धयिष्यति।

मुम्बई अहमदाबाद उच्चवेग रेलमार्गः प्रायेण पञ्चशतानां अष्टानां किलोमीटरपरिमितः अस्ति। तस्मिन् त्रिशतद्विपञ्चाशत् किलोमीटर प्रदेशः गुजरात राज्ये दादर नगर हवेली प्रदेशे च अस्ति तथा षट्शत्षष्टिः शताधिकाः किलोमीटर महाराष्ट्रे स्थिताः। अयं मार्गः साबरमती अहमदाबाद आनन्द वडोदरा भरुच् सूरत् बिलिमोरा वापी बोइसर विरार ठाणे मुम्बई इत्यादीनि प्रमुखनगराणि संबध्नाति।

सूरत बिलिमोरा विभागः प्रायेण सप्तचत्वारिंशत् किलोमीटरपरिमितः अस्ति तथा उन्नतदशायाम् अस्ति। अत्र सिविल् कार्यं पथविच्छादनं च पूर्णतया कृतम्। सूरत् स्थानकस्य विन्यासः नगरस्य प्रसिद्धहीरौद्योगस्य रूपेण प्रेरितः अस्ति। स्थानकं यात्रिकानां सुविधाभिः सुसज्जीकृतं निर्मीयते यत्र विशालप्रतीक्षालयाः विश्रामस्थलानि शौचालयाः व्यापारीयापणिकाश्च भविष्यन्ति।

---------------

हिन्दुस्थान समाचार