Enter your Email Address to subscribe to our newsletters

जयपुरम्, १४ नवम्बरमासः (हि.स.)।
राजस्थानारक्षकदूरसञ्चारसेवाविभागं सशक्तीकर्तुं आरक्षकमुख्यालयेन महत्वपूर्णं पादप्रमाणं कृतम्। वर्ष 2025–26 इत्यस्य रिक्तिपदेषु उपनिरीक्षकपदात् निरीक्षकपदपर्यन्तं पदोन्न लोतेः कृते द्वौ पृथक्-पृथक् आदेशौ प्रकाशितौ। एते आदेशाः आरक्षकमहानिरीक्षकस्य कानून-व्यवस्था विभागस्य अध्यक्षतायां गठितस्य केन्द्रस्य अनुशंसानुसारं निर्गताः।
अतिरिक्तारक्षकमहानिदेशकः नियुक्ती-पदोन्नति-केंद्रस्य बिपिनकुमारपाण्डेयः अवदत् वर्ष 2025–26 रिक्तपदेषु आरक्षकमुख्यालयस्य स्थायी-आदेशे निर्दिष्टानां प्रावधानानुसारं आरक्षकदूरसञ्चारविभागस्य पञ्च उपनिरीक्षकाणां निरीक्षकपदे पदोन्नतिः दत्ता। एषु पदोन्नत-अधिकाऱिषु फूलचन्दलौकण्डा, बाबूलालः, गणेशनारायणलक्षकारः, रामावतारशर्मा, पवनकुमारतिवाड़ी इति पञ्च जना भवन्ति। एतेषां वरिष्ठतानुसारं पदोन्नतिः प्रदत्ता।
एते पञ्च उपनिरीक्षकाः आरक्षकमुख्यालयस्य स्थायी-आदेश 3/2025 मध्ये निर्दिष्टानुसारं पदोन्नति- संवर्ग-पाठ्यक्रमे (पीसीसी) शिथिलता लब्ध्वा पदोन्नताः कृताः।
पदोन्नति-संवर्ग-पाठ्यक्रम (पीसीसी) कृते त्रीणि नामानि चयनितानि
द्वितीये आदेशे वर्ष 2025–26 कृते निरीक्षकारक्षकः (दूरसञ्चार) पदस्य पदोन्नतेः निमित्तं पदोन्नति-संवर्ग-पाठ्यक्रमे (पीसीसी) त्रयः उपनिरीक्षकाः चयनिताः। चयनिताः —
श्याम-सिंहः, शिव-सिंहः, साहब-सिंहः।
आदेशे स्पष्टरूपेण निर्दिष्टम् यत् एते उपनिरीक्षकाः पदोन्नतिसंवर्गपाठ्यक्रमं सफलतया उत्तीर्णाः भूत्वा एव निरीक्षकारक्षकः (दूरसञ्चार) पदे पदोन्नतेः अर्हा मन्यन्ते। अस्य चयनस्य अनुमोदनम् आरक्षकमहानिदेशकात्, राजस्थानात्, प्राप्तम्।
पदोन्नतिः न्यायालय-निर्णयाधीना
अस्मिन् आदेशे एषा महत्वपूर्णटिप्पणी अपि योजिता—
एतेषां पदोन्नतिः संबंधिताः सर्वे विषयाः राजस्थाननागरिकसेवानिवेदनाधिकरणे, जयपुरे, पञ्जीकृतः विभिन्ननिवेदनसंख्यायाम् अन्तिमनिर्णयाधीनाः एव भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani