राजस्थानारक्षकदूरसञ्चारविभागे पदोन्नतेः महोत्सवः – आरक्षकमुख्यालयेन आदेशः प्रकाशितः
अष्ट उपनिरीक्षकाः निरीक्षकपदे पदोन्नतेः अवसरं प्राप्तवन्तः।
राजस्थान पुलिस दूरसंचार में पदोन्नति की बहार


जयपुरम्, १४ नवम्बरमासः (हि.स.)।

राजस्थानारक्षकदूरसञ्चारसेवाविभागं सशक्तीकर्तुं आरक्षकमुख्यालयेन महत्वपूर्णं पादप्रमाणं कृतम्। वर्ष 2025–26 इत्यस्य रिक्तिपदेषु उपनिरीक्षकपदात् निरीक्षकपदपर्यन्तं पदोन्न लोतेः कृते द्वौ पृथक्-पृथक् आदेशौ प्रकाशितौ। एते आदेशाः आरक्षकमहानिरीक्षकस्य कानून-व्यवस्था विभागस्य अध्यक्षतायां गठितस्य केन्द्रस्य अनुशंसानुसारं निर्गताः।

अतिरिक्तारक्षकमहानिदेशकः नियुक्ती-पदोन्नति-केंद्रस्य बिपिनकुमारपाण्डेयः अवदत् वर्ष 2025–26 रिक्तपदेषु आरक्षकमुख्यालयस्य स्थायी-आदेशे निर्दिष्टानां प्रावधानानुसारं आरक्षकदूरसञ्चारविभागस्य पञ्च उपनिरीक्षकाणां निरीक्षकपदे पदोन्नतिः दत्ता। एषु पदोन्नत-अधिकाऱिषु फूलचन्दलौकण्डा, बाबूलालः, गणेशनारायणलक्षकारः, रामावतारशर्मा, पवनकुमारतिवाड़ी इति पञ्च जना भवन्ति। एतेषां वरिष्ठतानुसारं पदोन्नतिः प्रदत्ता।

एते पञ्च उपनिरीक्षकाः आरक्षकमुख्यालयस्य स्थायी-आदेश 3/2025 मध्ये निर्दिष्टानुसारं पदोन्नति- संवर्ग-पाठ्यक्रमे (पीसीसी) शिथिलता लब्ध्वा पदोन्नताः कृताः।

पदोन्नति-संवर्ग-पाठ्यक्रम (पीसीसी) कृते त्रीणि नामानि चयनितानि

द्वितीये आदेशे वर्ष 2025–26 कृते निरीक्षकारक्षकः (दूरसञ्चार) पदस्य पदोन्नतेः निमित्तं पदोन्नति-संवर्ग-पाठ्यक्रमे (पीसीसी) त्रयः उपनिरीक्षकाः चयनिताः। चयनिताः —

श्याम-सिंहः, शिव-सिंहः, साहब-सिंहः।

आदेशे स्पष्टरूपेण निर्दिष्टम् यत् एते उपनिरीक्षकाः पदोन्नतिसंवर्गपाठ्यक्रमं सफलतया उत्तीर्णाः भूत्वा एव निरीक्षकारक्षकः (दूरसञ्चार) पदे पदोन्नतेः अर्हा मन्यन्ते। अस्य चयनस्य अनुमोदनम् आरक्षकमहानिदेशकात्, राजस्थानात्, प्राप्तम्।

पदोन्नतिः न्यायालय-निर्णयाधीना

अस्मिन् आदेशे एषा महत्वपूर्णटिप्पणी अपि योजिता—

एतेषां पदोन्नतिः संबंधिताः सर्वे विषयाः राजस्थाननागरिकसेवानिवेदनाधिकरणे, जयपुरे, पञ्जीकृतः विभिन्ननिवेदनसंख्यायाम् अन्तिमनिर्णयाधीनाः एव भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani