Enter your Email Address to subscribe to our newsletters


डूंगरपुरम्, 14 नवंबरमासः (हि.स.)। रेलवे-विभागस्य प्रधानकार्यालयस्य च निर्देशनानुसारम् अजमेरमण्डले निवृत्त-कर्मचारिणां कृते शनिवासरे विस्तीर्णस्तरे रेल-प्रशासनद्वारा डिजिटल-जीवनप्रमाणपत्रम् 4.0 महाशिबिरम् आयोज्यते। अस्य अभियानस्य मुख्यकेन्द्रं डूंगरपुरम् भविष्यति, यत्र सर्वाधिक-संख्यया निवृत्त-कर्मचारिणाम् आगमनस्य सम्भावना अस्ति, तस्य निमित्तं विशिष्ट-प्रबन्धनम् अपि कृतम् अस्ति। महाशिबिर-अभियानस्य अन्तर्गते अजमेरमण्डलस्य समग्रेषु १७ प्रमुख-स्टेशनेषु — अजमेर-जङ्क्शन, नसीराबाद, ब्यावर, सोजत-रोड, सोमेसर, जावली, मारवाड्-जङ्क्शन, भीलवाडा, मावली-जङ्क्शन, उदयपुर, राणा-प्रतापनगर, विजयनगर, डूंगरपुर, आबूरोड्, जवाई-बन्ध, रानी तथा फलना — एतेषु सर्वेषु स्थलेषु शिविराः स्थापिताः भविष्यन्ति।
प्रत्येक-स्टेशने लेखा-शाखायाः कार्मिक-शाखायाः च कृतनियुक्तौ रेल-कर्मचारी उपस्थितौ भविष्यतः, ये निवृत्त-कर्मचारिभ्यः डिजिटल-जीवनप्रमाणपत्र-निर्माण-कर्मणि सहाय्यं प्रदान करिष्यतः। एषा सेवा पूर्णतया निःशुल्का भविष्यति, तथा च निवृत्त-कर्मचारिणः केवलं आवश्यकाणि परिचय-पत्राणि सह एव आगन्तव्यम् इति निर्दिष्टम्। रेलप्रशासनम् निवृत्त-कर्मचारिभ्यः आवाहनं करोति यत् ते निर्दिष्ट-स्टेशने समयेन आगत्य अस्य अभियानस्य लाभम् अवश्यं प्राप्नुयुः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani