वित्तीय समावेशन- सामाजिक सुरक्षा योजनानां देशव्यापिनि संतृप्ति-अभियाने राजस्थान देशे द्वितीयस्थाने
-प्रधानमंत्री जन धन योजनायां 6,32,472 नूतनकोषाः उद्घोषिताः, अटल पेंशन योजनायाम् आहत्य1,73,716 लाभार्थिनःयुताः। -प्रधानमंत्री जीवन ज्योति बीमा योजनायां 8,43,870 अथ च प्रधानमंत्री सुरक्षा बीमा योजनायां 17,75,975 जनाःनामांकनम्अकुर्वन् जयपुरम्, 14
मुख्यमंत्री भजनलाल शर्मा


-प्रधानमंत्री जन धन योजनायां 6,32,472 नूतनकोषाः उद्घोषिताः, अटल पेंशन योजनायाम् आहत्य1,73,716 लाभार्थिनःयुताः।

-प्रधानमंत्री जीवन ज्योति बीमा योजनायां 8,43,870 अथ च प्रधानमंत्री सुरक्षा बीमा योजनायां 17,75,975 जनाःनामांकनम्अकुर्वन्

जयपुरम्, 14 नवंबरमासः (हि.स.)।

केन्द्रीयवित्तमन्त्रालयस्य वित्तीयसेवाविभागेन वित्तीयसमावेशनस्य सामाजिकसुरक्षायोजनानां च ज्ञानं लाभं च सर्वेषां पात्रजनानामन्तिकं नयितुं गतप्रथमजुलाई मासात् एकत्रिंशतोक्तोबर मासपर्यन्तं देशव्यापी संतृप्तिअभियानम् आचरितम्। अस्य अभियानस्य उद्देश्यः प्रत्येकग्रामपञ्चायत्तः बैंकिंग बीमा पेंशनादयः आवश्यकाः वित्तीयसेवाः सर्वेषां जनानामुपलभ्यन्ताम् इति आसीत्।

वित्तमन्त्रालयेन जारीकृते अन्तिमप्रगतिवृत्तान्ते निर्दिष्टं यत् अस्य अभियानस्य अवधौ राजस्थानराज्यम् एककोट्यधिकं अष्टविंशतिलक्षलाभार्थिभिः सह राष्ट्रे द्वितीयस्थानम् प्राप्तम्। उत्तरप्रदेशं एककोट्यधिकं त्रिंशल्लक्षलाभार्थिभिः प्रथमस्थाने आसीत्। महाराष्ट्रराज्यं एककोट्यधिकं चत्वारिंशल्लक्षपर्यन्तं द्वितीयतृतीयस्थानं प्राप्तम्। बिहारराज्ये सप्तनवतिलक्षसप्तत्रिंशदसहस्रलाभार्थिनः आसन्। आन्ध्रप्रदेशे एकनवतिलक्षं पञ्चाशदसहस्रलाभार्थिनः अभवन्।

राजस्थानस्य उपलब्धिः अत्यन्तं उल्लेखनीया जाता यतः राज्येन एकादशसहस्रद्वात्रिंशदधिकेषु ग्रामपञ्चायत्तेषु शिविराणि आयोजितानि येन अधिकतमपात्रजनाः वित्तीयसमावेशन सामाजिकसुरक्षायोजनाभिः च सम्बद्धाः कृताः।

प्रधानमंत्रीजनधनयोजनान्तर्गतं षट्लक्षाधिकं द्वात्रिंशदसहस्रचत्वारिसहस्रसप्तचत्वारिंशत् नूतनखातानि उद्घाटितानि। प्रधानमंत्रीजीवनज्योतिबीमायोजने अष्टलक्षाधिकं त्रिचत्वारिंशदसहस्रअष्टशतलाभार्थिनः नामाङ्किताः। प्रधानमंत्रिसुरक्षाबीमायोजने सप्तदशलक्षाधिकं पंचसप्तत्युत्तरसहस्रपंचसप्ततिअष्टलाभार्थिनः संयोजिताः। अटल्पेंशनयोजने एकलक्षाधिकं त्रिसप्तत्युत्तरसहस्रसप्तदशशतलाभार्थिनः योजिताः।

अतिरिक्ततया च चतुर्लक्षाधिकं त्रिचत्वारिंशल्लक्षं नवत्रिंशतिसहस्रप्रधानमंत्रीजनधनयोजनाखातानां पुनः केवाईसी प्रक्रिया कृता। प्रधानमंत्रिसुरक्षाबीमायोजनाध्यक्षप्रधानमंत्रीजनधनयोजनायाः अन्तर्गतं पञ्चसहस्रसप्तशतचतुःचत्वारिंशद्दावाः वितारिताः। अन्येषु खातेषु च प्रधानमंत्रिजीवनज्योतिबीमायोजने छत्त्रिंशल्लक्षाधिकं नवत्येकसहस्रएकविंशन्नामाङ्कनानि कृतानि।

मुख्यमन्त्रिणा भजनलालशर्मेण निर्दिष्टानुसारं राज्यमध्ये सप्तदशसितम्बरमासात् आयोजितेषु ग्रामीणशहरीसेवाशिविरेषु जनजातीयगौरववर्षसम्बद्धेषु कार्यक्रमेषु च निर्धनपरिवाराणां बैंकखातोद्घाटनम् सामाजिकसुरक्षायोजनासु च योजने च प्रवृत्तिः प्रवर्तिता।

मुख्यसचिवेन सुधांशुपन्तेन अयं देशव्यापीअभियानम् आधारेण राज्यस्तरे त्रिषु अवसरासु विभागीयसम्भागीयाधिकारिभिः जिला कलेक्टरैः विभागसचिवैः च विस्तृतसमीक्षा कृता।

राज्यसरकारस्य समन्विताः सततप्रयत्नाः च कारणं वित्तीयसमावेशनस्य सामाजिकसुरक्षायोजनानां च लाभः सर्वत्र विस्तारितः। बैंकखातानां व्यापकउपलब्धिः न केवलं वित्तीयसमावेशनं दृढीकृतवती अपि तु सरकारीयोजनानां लाभवितरणं सुरक्षितं पारदर्शकं प्रत्यक्षलाभपरकं च कृतवती।

एवं राजस्थानराज्येन अस्मिन् देशव्यापीअभियाने महत्त्वपूर्णेषु वित्तीययोजनासु अधिकतमसंतृप्तिः प्राप्ता। राज्यस्य एषा उपलब्धिः सर्वेषां पात्रजनानामन्तिकं वित्तीयसमावेशनस्य सामाजिकसुरक्षायोजनानां च लाभं नयितुं दृढप्रतिबद्धतां दर्शयति।

राज्येन प्रभाविकेन क्रियान्वयनेन पारदर्शिता समावेशः वित्तीयसशक्तीकरणं च सुनिश्चितम्। डिजिटलअवसंरचनायाः प्रयोगः प्रशासनिकदक्षता स्थानीयस्तरस्य सक्रियभागीदारी च राजस्थानं अस्मिन् विषयकं आदर्शराज्यमिव प्रतिष्ठितम्।

---------------

हिन्दुस्थान समाचार