जी. किशन रेड्डी अंताराष्ट्रिय व्यापार मेलापके खान मंत्रालयस्य पैवेलियन उद्घाटितवान्
नवदिल्‍ली, 14 नवंबरमासः (हि.स)। केन्द्रियः कोयलाखानमन्त्री जी किशन रेड्डी नामकः प्रभृत्तः शुक्रवासरे नवदिल्ल्याम् आयोज्यमाने भारतीय अन्ताराष्ट्रिय व्यापारं भारतमण्डपस्य पञ्चमे सभागृहे खानमन्त्रालयस्य प्राङ्गणस्य उद्घाटनं कृतवान्। समारोहस्य आरम्भः
आईआईटीएफ 2025 में खान मंत्रालय के पैवेलियन का उद्घाटन करते जी. किशन रेड्डी


आईआईटीएफ 2025 में खान मंत्रालय के पैवेलियन का उद्घाटन करते जी. किशन रेड्डी


नवदिल्‍ली, 14 नवंबरमासः (हि.स)।

केन्द्रियः कोयलाखानमन्त्री जी किशन रेड्डी नामकः प्रभृत्तः शुक्रवासरे नवदिल्ल्याम् आयोज्यमाने भारतीय अन्ताराष्ट्रिय व्यापारं भारतमण्डपस्य पञ्चमे सभागृहे खानमन्त्रालयस्य प्राङ्गणस्य उद्घाटनं कृतवान्। समारोहस्य आरम्भः पारम्परिकदीपप्रज्वलनेन अभवत् ततः परं राष्ट्रगीतस्य वन्देमातरम् इति गीतस्य शतपञ्चाशद्वर्षपूर्तिस्मरणाय सामूहिकगायनम् अपि सम्पन्नम्।

अस्मिन् कार्यक्रमे खानमन्त्रालयस्य सचिवः वरिष्ठाः अधिकारीणः उद्योगप्रतिनिधयः आगन्तुकाश्च उपस्थिताः। मंत्रालयस्य कथनानुसारं प्राङ्गणे केन्द्रियजनक्षेत्रस्य उपक्रमाः नाल्को एचसीएल जीएसआई एमईसीएल जेएनएआरडीडीसी एनआईआरएम इत्यादयः सह हिंडाल्को हिन्दुस्थानजिंक लिमिटेड एचजेडएल इत्यादयः सहयोगिनः एनएफटीडीसी इत्यादयः संस्थानानि च सक्रियतया भागं वहन्ति। रेड्डिमहाभागः प्राङ्गणस्य अवलोकनं कृतवान् स्वसहायतासमूहैः सह वार्तालापं च कृतवान् तथा वर्चुअलरियालिटी क्षेत्रमपि निरीक्षितवान्। तेन मंत्रालयस्य संबद्धसंस्थाभिः स्थापिता प्रदर्शनानि अपि दृष्टानि।

तेन अवलोकितं यत् प्रतियदुपक्रमः देशस्य खनिजपरिस्थितितन्त्रं सुदृढीकर्तुं नूतनप्रौद्योगिकीनां उपयोगं सततखाननसमाधानानां प्रवर्तनं नवप्रवर्तनचालितपद्धतीनां च अंगीकरणं करोति। मन्त्री महोदयेन प्राङ्गणस्यान्ते विधीयमानं विभागस्य व्यापकं प्रयासं समीचीनतया प्रशंसितम्। सः अवदत् यत् एतत् प्राङ्गणं खननक्षेत्रस्य उत्तरदायी प्रौद्योगिकीयुक्त च दीर्घकालिकविकासाय सरकारस्य दृढप्रतिबद्धतां प्रभावोत्पादकत्वेन प्रकाशयति। एतत् भारतस्य खनिजसंपदां राष्ट्रीयविकासाय कुशलतया विनियोजयति।

अस्य प्राङ्गणस्य मुख्यविशेषताः सन्ति राष्ट्रियमहत्त्वखनिजमिशनम् सततखाननपद्धतयः उन्नतान्वेषणप्रौद्योगिक्यः च खनिजधातुक्षेत्रयोः भारतस्य भविष्यं निर्मातुं प्रवर्तमानाः नवप्रवर्तनानि। आगन्तुकाः इमर्सिव इत्युक्ता वीआरआधारितखननसिमुलेशनम् डिजिटलखननप्रणाल्यः संवादात्मकज्ञानक्षेत्रांश्च अनुभवितुं शक्नुवन्ति।

खानमन्त्रालयेन उक्तं यत् छात्राणां युवा आगन्तुकानां च कृते अस्मिन् प्राङ्गणे परस्परसंवादात्मकप्रश्नोत्तरी शिक्षणमाड्यूलाः महत्वपूर्णखनिजभूवैज्ञानिकान्वेषणं च स्थिरताप्रवर्तितनवप्रवर्तनान् व्याख्यायन्तः गतिशीलप्रदर्शनाः दृश्यन्ते। मंत्रालयेन मण्डपस्य अवलोकनं कर्तुं च आईआईटीएफ इत्यस्य अस्य समृद्धयात्रायाः अंशीभवनं कर्तुं च सर्वान् सादरं आमन्त्रितवन्तः।

---------------

हिन्दुस्थान समाचार