श्याम लालमहाविद्यालयो जातो दिल्ली विश्वविद्यालय अंतःमहाविद्यालयस्य हॉकीक्रीडादिग्गजः
नवदिल्ली, 14 नवंबरमासः (हि.स.)।श्यामलालमहाविद्यालयस्य टीम इति पुरुषवर्गे आयोजितस्य दिल्लीविश्वविद्यालयस्य अन्तरमहाविद्यालयहॉकीस्पर्धायां सुपरलीग इति वर्गस्य सर्वाणि त्रयाणि स्पर्धाम्ये विजित्य खिताबं प्राप्तवती। श्यामलालमहाविद्यालयेन प्रथमे स्पर्ध
श्याम लालमहाविद्यालयो जातो दिल्ली विश्वविद्यालय अंतःमहाविद्यालयस्य हॉकीक्रीडादिग्गजः


नवदिल्ली, 14 नवंबरमासः (हि.स.)।श्यामलालमहाविद्यालयस्य टीम इति पुरुषवर्गे आयोजितस्य दिल्लीविश्वविद्यालयस्य अन्तरमहाविद्यालयहॉकीस्पर्धायां सुपरलीग इति वर्गस्य सर्वाणि त्रयाणि स्पर्धाम्ये विजित्य खिताबं प्राप्तवती।

श्यामलालमहाविद्यालयेन प्रथमे स्पर्धाम्ये श्रीराममहाविद्यालयं औफ कॉमर्स इति ७ २ इत्यनेन पराजितम्।

द्वितीये स्पर्धाम्ये इन्दिरागान्धी संस्थानं ऑफ फिजिकल एजुकेशन इति ७ १ इत्यनेन जितम्।

तृतीये स्पर्धाम्ये हंसराजमहाविद्यालयं ५ ० इत्यनेन पराजित्य त्रयाणि अपि स्पर्धाम्यानि विजितानि।

द्वितीयस्थानं इन्दिरागान्धी संस्थानस्य ऑफ फिजिकल एजुकेशन अन्ड स्पोर्ट्स साइंसेज इत्यस्य टीम प्राप्तवती।

तृतीयस्थानं हंसराजमहाविद्यालयाय अभवत्।

विजयी श्यामलालमहाविद्यालयस्य टीम

मोहम्मद कामिल गोलकीपर राहुलके रोहित

हिमांशु कप्तानमो आसिफ

हर्ष शर्मा,नवीन बिधूडी,श्लोक तिवारी,प्रत्युष सिंह जग्गी,नन्दकिशोर,पंकज,भूपेन्द्र

मनमोहनः, आदित्य राघवः, यश शर्मा, अभिषेकः, शाहिदरिशु

प्रशिक्षकः ललितः, व्यवस्थापकः राहुलः, अन्तरमहाविद्यालयहॉकीस्पर्धायां पुरुषवर्गे चत्वारि दलानि सुपरलीग इति वर्गे क्वालिफाई कृतवन्ति।

१ श्यामलालमहाविद्यालयः

२ इन्दिरागान्धी संस्थानम् ऑफ फिजिकल एजुकेशन अन्ड स्पोर्ट्स साइंसेज

३ हंसराजमहाविद्यालयः

४ श्रीराममहाविद्यालयम् ऑफ कॉमर्स

---------------

हिन्दुस्थान समाचार