संघस्य शताब्दी वर्षे बेंगलुरौ एकदिवसीयं विशिष्टं व्याख्यानं शनिवासरेज ़
बेंगलुरु, 14 नवंबरमासः (हि.स.)। कर्नाटकस्य राजधानी बेंगलुरु नगरे सम्पन्ने पञ्चमे राष्ट्रियसाहित्यकन्नडपुस्तकमहोत्सवे भागरूपेण शनिवासरे एकदिवसीयविशेषव्याख्यानस्य आयोजनं क्रियते स्म। अस्य विषयः अस्ति शतं वर्षाणि सहस्रं कार्याणि राष्ट्रीयस्वयंसेवकस
Rss


बेंगलुरु, 14 नवंबरमासः (हि.स.)।

कर्नाटकस्य राजधानी बेंगलुरु नगरे सम्पन्ने पञ्चमे राष्ट्रियसाहित्यकन्नडपुस्तकमहोत्सवे भागरूपेण शनिवासरे एकदिवसीयविशेषव्याख्यानस्य आयोजनं क्रियते स्म। अस्य विषयः अस्ति शतं वर्षाणि सहस्रं कार्याणि राष्ट्रीयस्वयंसेवकसंघस्य मार्गः।

कार्यक्रमस्य आयोजकाः राष्ट्रीयसाहित्यप्रतिष्ठानम् उक्तवन्तः यत् अत्र केम्पेगौडानगरस्थिते केशवशिल्पमण्डपे प्रातः एकादशवादने आरभ्यमाणे अस्मिन् व्याख्याने संघस्य क्षेत्रकार्यवाह ना थिप्पेस्वामी भाषणं करिष्यन्ति। कार्यक्रमस्य अध्यक्षतां अदैथमोटर्सलिमिटेड संस्थापकः तथा प्रबन्धननिर्देशकः एस वी सुब्रह्मण्यगुप्तः करिष्यति।

कन्नडपुस्तकमहोत्सवस्य अन्तर्गतं आयोजिते अस्मिन् विशेषव्याख्याने संघस्य शताब्दीयात्रा सामाजिककार्याणि च विस्तीर्णाः संघगतिविधयः च चर्चिताः

-----

हिन्दुस्थान समाचार