Enter your Email Address to subscribe to our newsletters

कोलंबो, 14 नवंबरमासः (हि.स.)।श्रीलङ्कादेशस्य विख्यातः शिक्षाविद्यविशारदः कोषकर्ताः भाषानुवादकः न्यायदर्शी च प्रतिष्ठितः राजनेताः डाक्टर हरिश्चन्द्र विजयतुंगः चतुर्णवतितमवर्षे दिवं गतः।
सः पञ्चविंशतिः अक्टोबर मासस्य एकनवत्यधिकत्रिंशे वर्षे मिनुवाङ्गोडा इत्यस्मिन् प्रदेशे जातः। जीवनपर्यन्तं सिंहलीभाषायाः उत्कर्षार्थं साहित्यसेवायां च तस्य अनवरतं योगदानम् आसीत्।
तेन प्राक्टिकल सिंहली डिक्श्नरी इति ग्रन्थः उन्नविंशत्यधिकशतद्वये प्रकाशितः तथा गुनासेना ग्रेट सिंहली डिक्श्नरी इत्यपि संकलिता। एते उभौ ग्रन्थौ अद्यापि सिंहलीभाषायाः विशालतमयोः कोषयोः मध्ये गणितौ स्तः।
डेली न्यूज नाम्नः पत्रिकायाः लेखे तस्य निधनसमाचारः प्रकाशितः।
तेन सिंहलीवर्णमालायाः मानकीकरणस्य कृते वैज्ञानिकाः चिन्ताः प्रस्तुताः येन सिंहलीभाषायाः संवर्धनस्य संरक्षणस्य च प्रति तस्य दृढनिष्ठा प्रकाशिता।
तेन श्रीलङ्काराज्यस्य विविधानि संस्थानानि विविधानि पदानि चाभिरूढानि। विजयतुंगः मदरलैण्ड पीपुल्स पार्टी इत्यस्य सह सम्बद्धः आसीत्। सः चतुर्नवतिः वर्षे एकनवतिः वर्षे च राष्ट्रपतिपदस्य निर्वाचनाय प्रयासं कृतवान्।
हरिश्चन्द्र विजयतुंगस्य पिता विजयतुंगा मुदालिगे आयुर्वेदचिकित्सकः आसीत्। मातुः नाम अमरावती जयसिंघे आसीत्। विजयतुंगः अष्टसन्ततिमध्ये चतुर्थः।
तस्य प्रथमा शिक्षा मिनुवाङ्गोडा सरकारी द्विभाषीयविद्यालये प्राप्ता। अनन्तरं नालन्दा कालेज मिनुवाङ्गोडा तथा कोलम्बो इत्यत्र अध्ययनम्।
नालन्दा कालेजमध्ये तस्य सहाध्यायिनः आसन् करुणारत्न अबेसकेरा डाक्टर हडसन सिल्वा डाक्टर धर्मसेना अट्टीगले रूपा करुणातिलके रवीन्द्र रूपसेना स्टेनली जयसिंघे च।
किञ्चित्कालं तेन सीलोन विश्वविद्यालये अपि अध्ययनं कृतम्।
केलानिया विश्वविद्यालयेन तस्मै उन्नविंशत्यधिकशतचत्वारिंशे वर्षे तस्य शोधप्रबन्धस्य मध्यकालीन सिंहलीभाषायां विधिदर्शनम् इत्यस्य कृते पीएचडी उपाधिः प्रदत्ता।
तस्य प्रथमः ग्रन्थः मिरिडिया जीविहु इति यः मधुरस्य तोयानां जीवनम् इति अर्थं वहति।
---------------
हिन्दुस्थान समाचार