देहलीविस्फोटप्रकरणे विस्फोटकयुक्तं वाहनं सञ्चालयन् डॉ. उमर नबी इत्यस्य गृहम् पुलवामाजनपदे सुरक्षाबलैः नष्टं कृतम्।
श्रीनगरम्, 14 नवंबरमासः (हि.स.)। देहली-विस्फोटे सम्मिलितं विस्फोटकयुक्तं वाहनं सञ्चालयन् डॉ. उमर नबी इत्यस्य गृहम् जम्मू-कश्मीर-राज्यस्य पुलवामा-जनपदे सुरक्षा-बलैः ध्वस्तं कृतम्। अधिकारीभिः शुक्रवासरे एषा सूचना प्रदत्ता। सः अवदत् यत् एषा क्रिया गु
देहलीविस्फोटप्रकरणे विस्फोटकयुक्तं वाहनं सञ्चालयन् डॉ. उमर नबी इत्यस्य गृहम् पुलवामाजनपदे सुरक्षाबलैः नष्टं कृतम्।


श्रीनगरम्, 14 नवंबरमासः (हि.स.)। देहली-विस्फोटे सम्मिलितं विस्फोटकयुक्तं वाहनं सञ्चालयन् डॉ. उमर नबी इत्यस्य गृहम् जम्मू-कश्मीर-राज्यस्य पुलवामा-जनपदे सुरक्षा-बलैः ध्वस्तं कृतम्। अधिकारीभिः शुक्रवासरे एषा सूचना प्रदत्ता।

सः अवदत् यत् एषा क्रिया गुरुवार-शुक्रवासरयोः मध्यरात्रौ कृतः। सोमवासरस्य रात्रौ लालकिलस्य समीपे जाते वाहन-विस्फोटे १३ जनानां प्राणानि नष्टानि, अन्ये च बहवः जख्मी भूत्वा। उमरः विस्फोटकयुक्तां आई२० वाहनं सञ्चालयत। विस्फोटस्थलात् सङ्कलिताः डीएनए-नमूनाः डॉ. उमरस्य मातुः नमूनैः साक्षात्कारस्य अनन्तरं तस्य परिचयस्य पुष्टि कृतम्। उमर नबी, यस्य समुदाये अकादमिक-कुशल-व्यक्तित्वेण प्रसिद्धः आसीत्, गत द्वौ वर्षे कट्टरपन्थीभूतः। निरीक्षणकर्तृभिः उक्तम् यत् सः सामाजिक-माध्यमे बहुषु कट्टरपन्थी-संदेश-समूहेषु सम्मिलितः आसीत्।

हिन्दुस्थान समाचार / Dheeraj Maithani