बलरामपुरः : सरदारः पटेलस्य १५०- जयन्त्यवस्सरे बलरामपुरे अद्य यूनिटी मार्च् निर्गमिष्यति। सहभागिनां जनानां मध्ये उत्साहः दृश्यते।
बलरामपुरम्, 14 नवंबरमासः (हि.स.)। राष्ट्रनिर्माता च लौहपुरुषः सरदारः वल्लभभाई पटेलस्य १५०-म् जयंतीसमये रामानुजगंजविधानसभा-क्षेत्रे अद्य एकः भव्यः यूनिटी मार्च् आयोज्यते। अस्य कार्यक्रमस्य उद्देश्यं सामाजिकैक्यम्, राष्ट्रियैक्यं च सरदारपटेलस्य आदर्श
बलरामपुरः : सरदारः पटेलस्य १५०- जयन्त्यवस्सरे बलरामपुरे अद्य यूनिटी मार्च् निर्गमिष्यति। सहभागिनां जनानां मध्ये उत्साहः दृश्यते।


बलरामपुरम्, 14 नवंबरमासः (हि.स.)। राष्ट्रनिर्माता च लौहपुरुषः सरदारः वल्लभभाई पटेलस्य १५०-म् जयंतीसमये रामानुजगंजविधानसभा-क्षेत्रे अद्य एकः भव्यः यूनिटी मार्च् आयोज्यते। अस्य कार्यक्रमस्य उद्देश्यं सामाजिकैक्यम्, राष्ट्रियैक्यं च सरदारपटेलस्य आदर्शेषु सम्मानप्रदर्शनं च।

कार्यक्रमानुसारम्, अयं यूनिटी मार्च् अद्य अपराह्णे ३ वादने बलरामपुरे हनुमन्मन्दिरस्य प्राङ्गणात् आरभ्यते। पदयात्रा नगरस्य मुख्यमार्गैः यायाति तथा अन्ते सर्नाडीह-पञ्चायतभवनं सम्पूर्णा भविष्यति। आयोजकानुसारं, मार्चे महती सङ्ख्या जनप्रतिनिधीनां, सामाजिकसंस्थानां, युवानां च स्थानीयनागरिकानां सहभागस्य सम्भावना अस्ति।

स्थानीयजनानामध्ये अस्मिन् आयोजनस्य विषये विशेषः उत्साहः दृष्टः। सः उक्तवान् यत् एषः अवसरः केवलं सरदारपटेलस्य योगदानस्य स्मरणाय न, किन्तु समाजं एकतायै सद्भावनायाः संदेशेन संयोजयितुं अपि प्रयोजनम्। आयोजनसमित्या क्षेत्रे सर्वे नागरिकाः अस्मिन् कार्यक्रमे सहभागी भूत्वा तस्य सफलत्वाय याचिताः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani