अटल विश्वासेन असंभवोऽपि संभव: आचार्य आलोक शास्त्री
सुलतानपुरम्, 14 नवंबरमासः (हि.स.)।उत्तरप्रदेशे सुलतानपुरजिलायाम् आचार्यशास्त्री अवदत् यत् भगवान् भावभोजनप्रियाः भवन्ति। सः पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति इति श्लोकस्य अर्थं विवृण्वन् उक्तवान् यत् यदि भगवतः प्रति प्रेम्णा पुष्पाणि पत्
कथा कहते आचार्य आलोक शास्त्री


सुलतानपुरम्, 14 नवंबरमासः (हि.स.)।उत्तरप्रदेशे सुलतानपुरजिलायाम् आचार्यशास्त्री अवदत् यत् भगवान् भावभोजनप्रियाः भवन्ति। सः पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति इति श्लोकस्य अर्थं विवृण्वन् उक्तवान् यत् यदि भगवतः प्रति प्रेम्णा पुष्पाणि पत्त्राणि च समर्प्यन्ते तर्हि ते अत्यन्तं स्नेहेन तान् गृह्णन्ति। कथायां परं कपिलदेवहूति संवादस्य अपि भावपूर्णं वर्णनं कृतम्। कथा व्यासेन ध्रुवस्य दृढतपसः उदाहरणं दत्त्वा उक्तं यत् यदा संकल्पः पवित्रः भवति ईश्वरे च अचलः विश्वासः तदा असम्भवम् अपि सम्भवति।

भदैयाब्लोकस्य अन्तर्गतं हरिपुरबनवाग्रामे प्रवृत्ता सप्ताहमात्रा श्रीमद्भागवतकथायाः तृतीयदिने अयोध्याधामात् आगतः कथा व्यास आचार्य आलोकशास्त्री प्रवचनानि अदान्। सः विदुरचरित्रस्य कथां श्रावयन् भक्तान् संबोधितवान्।

कथायां प्रमुखतया जी आई सी पन्ना टिकरी प्रधानाचार्यः सन्तोषकुमारमिश्रः विजयपालतिवारी अधिवक्तासुभाषतिवारी अधिवक्ताओमप्रकाशमिश्रः अधिवक्ताकुलदीपवर्मा मुकेशतिवारी रामयज्ञोपाध्यायः पण्डितदयारामपाण्डेयः रामदयालशुक्लः बाबा ढाबा इति प्रसिद्धः योगेशतिवारी दिनेशमिश्रः इति सहितं शताधिकाः जनाः व्यासपीठस्य आरतीं कृतवन्तः। कथा आयोजकः डॉ अशोकमिश्रः उक्तवान् यत् एषा कथा प्रतिदिनं आयोजनाय प्रवहति।

---------------

हिन्दुस्थान समाचार