Enter your Email Address to subscribe to our newsletters


जयपुरम्, 14 नवंबरमासः (हि.स.)।
जयपुरनगरस्य प्रमुखशैक्षणसंस्थाभ्यः आगतैः सहस्रशः छात्रैः सह उपस्थिते शुक्रवारदिने एसएमएस क्रिकेटक्रीडाङ्गणं उत्साहेन प्रेमणा आनन्देन च निनादितम्। आर्ट ऑफ लिविंग संस्थया आयोजिते महान् युवोत्सवे उत्साह इत्यस्मिन् विश्वविख्याते आध्यात्मिकगुरौ मानवतावादिनि च गुरुदेव श्रीश्री रविशंकरमहाभागे युवान् प्रति जीवनस्य उत्साहं संवेदनशीलतां दायित्वबोधनं च कर्तुं संदेशं दत्तवन्तः।
क्रीडाङ्गणे विद्यमानं ऊर्जा पूरितं वातावरणं रवीन्द्र उपाध्याय नामकस्य संगीतकारस्य रैपरिया बलम इत्यस्य गायकस्य च मनोहरगीतानि कार्यक्रमस्य उत्साहं वर्धितवन्ति। विशालाय सभायै संबोधनं दत्त्वा गुरुदेवेन उक्तं यत् आर्ट ऑफ लिविंग संस्थायाः परमं लक्ष्यं भवति यत् जनाः प्रतिदिनं जीवनं उत्सववत् जीवेयुः। गुरुदेवेन पुनरपि उक्तं यत् अस्माकं उद्देश्यः अस्ति यत् जीवनं सदैव उत्साहपूर्वकं यापयाम। प्रत्येकं दिनं उत्सवाय परिवर्तयाम।
अस्य उत्साहस्य संरक्षणाय नशाद्रव्येभ्यः दूरावस्थितिः अत्यावश्यकत्वेन निरूपिता। नशाद्रव्याणां दुष्प्रभावान् निरूपयन् गुरुदेवः अवदत् यत् किम् भवन्तः नशाकर्तॄणां मुखेषु कदाचित् सत्यं सुखं पश्यन्ति। ते स्वस्वास्थ्यं नाशयन्ति धनं व्यर्थं कुर्वन्ति सम्बन्धान् च विघ्नयन्ति। यदि भवतः मित्राणि नशे पतन्ति वा भवतः अपि तत्र आकर्षयितुं प्रयतन्ते तर्हि दृढतया वदन्तु यत् वयं न करिष्याम। न त्वामपि कर्तुं दास्यामः।
सत्सङ्गे सम्मिलिताः भवन्तु यत्र संगीतस्य ज्ञानस्य ध्यानस्य च अनोखा अनुभवः लभ्यते। सः एकप्रकारं नशावद अनुभवः किन्तु सः न केवलं मनः प्रफुल्लं करोति अपि तु स्वास्थ्यं च शुभं स्थापयति। गुरुदेवेन युवान् भावनात्मकसंवेदनशीलतां रक्षितुं प्रेरितवन्तः।
ते अवदन् मया सह एकं व्रतं कुरुत। यदि भवतः वर्गे कश्चन वा अन्यत्र कोपि उद्विग्नः विषण्णः वा दृश्यते तर्हि तस्य समीपे केवलं गमनं न कुरुत। तेन सह संवादं कुरुत। मानवता अद्यापि जीवति। स्वमित्रेभ्यः वदन्तु यत् वयं भवतां सहावर्ताम। स्वजीवनस्य हानिं कर्तुं कदापि विचारं न कुरुत।
कार्यक्रमे उपविष्टे राजस्थानस्य उपमुख्यमंत्री प्रेमचन्द बैरवा अवदन् यत् शरीरं मनः बुद्धिः विवेकः च उत्तमान् कर्तुं गुरुदेवस्य ज्ञानं आत्मसात् करणीयम्। राजस्थानयुवकपरिषदः अध्यक्षः नीरज के पवन अवदत् यत् युवा इतः गुरुदेवस्य संदेशं गृह्णन्ति यः तेषां जीवनस्य क्रान्तिकारिपरिवर्तनं करिष्यति। ते नशामुक्तेः कार्ये निरतः भविष्यन्ति च विकसितराजस्थानस्य विकसितभारतेः च संकल्पं पूर्तुं योगदानं दास्यन्ति।
---
---------------
हिन्दुस्थान समाचार