Enter your Email Address to subscribe to our newsletters

जाेधपुरम्, 14 नवंबरमासः (हि.स.)।
केन्द्रीयसंस्कृत्याः पर्यटनस्य च मन्त्रिणा गजेन्द्रसिंहेन शेखावतेन बिहारराज्ये एनडीए इत्यस्य प्रचण्डविजये अभिनन्दनं कृत्वा उक्तं यत् विश्वस्य अत्यन्तं जनप्रियः जननेता अस्माकं प्रधानमन्त्रि श्रीनरेन्द्रमोदिना सह एनडीए दलनेतृत्वेन सदैव सकारात्मकनीतिं राजनैतिकक्षेत्रे अन्विष्टवान्। कार्यस्य विकासस्य च मोदिनः गारंटी इति आधारं कृत्वा जनसमर्थनं याचितम्।
शुक्रवासरे स्वप्रतिक्रियायां शेखावतेन उक्तं यत् बिहारराज्येन मोदिजी नीतिशजी इत्येतयोः युग्मे पुनः विश्वासं दर्शयित्वा विशालं जनादेशं दत्वा सिद्धं कृतं यत् विकासे सत्यनिष्ठत्वं केवलं समर्थनं न प्राप्नोति अपितु महतामाशिषां प्राप्तिं करोति। मोदिजी पूर्वं एंटी इनकंबेंसी इति कथनं प्रचलितम् अद्य तु तस्य प्रभावेन प्रो इनकंबेंसी इति चर्च्यते।
केन्द्रीयमन्त्रिणा शेखावतेन उक्तं यत् विपक्षपक्षं नूनं नकारात्मकतायाः वृत्तेः बहिर्गन्तुं न समर्थम्। यावत् यत् संवैधानिकसंस्थाः अपि तेन लक्ष्यीकृताः प्रश्नानां विषयं कृताः। तस्मै लोकतान्त्रिकमूल्येषु कापि परवाहा नास्ति। नकारात्मकतां आयुधं कृत्वा युद्धं कुर्वतः महागठबन्धनस्य अत एव महाहानिः अभवत्।
शेखावतेन एव उक्तं यत् द्विगुणइंजनसरकार विकसितभारते गन्तव्यस्य दिशि शीघ्रतरगतिना धावति। बिहारं तत्र अग्रणीप्रदेशत्वेन भविष्यति इति अद्य निश्चितं जातम्।
---
---------------
हिन्दुस्थान समाचार