Enter your Email Address to subscribe to our newsletters

पटना, 14 नवंबरमासः (हि.स.)।
बिहारविधानसभानिर्वाचन–2025इत्यस्य परिणामः अद्य रात्रौ प्राप्तो भविष्यतीति अपेक्षा अस्ति। विधानसभायाः कुलम् 243 आसनेषु द्वाभ्यां चरणाभ्यां सम्पन्नेषु निर्वाचनस्य जनादेशे सर्वेषां दृष्टिः लग्ना अस्ति। अस्मिन् वार्षिके समग्रे 2,616 प्रत्याशीभिः निर्वाचनमध्ये स्वभाग्यम् परीक्षितम्। राज्यस्य 38 जनपदेषु विन्यस्तेषु 46 केन्द्रेषु प्रातः अष्टवादने मतगणना आरब्धा। अद्यापि डाक-मतपत्राणां गणनं प्रवर्तते। तस्य अर्धघंटानन्तरं इलेक्ट्रॉनिक-मतयन्त्रस्य (EVM) मतानां गणना आरभ्यते। भारत-निर्वाचन-आयोगेन स्वातन्त्र्य–निष्पक्षतायाः परिगणने हेतोः कठोराः सुरक्षा-विनियोजने समुपकल्पिताः। मतगणना-प्रक्रिया अपि पारदर्शिता-युक्ता कृता।
बिहारस्य मुख्य-निर्वाचन-अधिकारी-कार्यालयेन उक्तम् यत् मतगणना भारत-निर्वाचन-आयोगस्य निर्देशानुसारम् आरब्धा। मतगणना-केन्द्रेषु सुरक्षा-व्यवस्था तथा पारदर्शिता-निश्चित्यर्थं कड़ाः प्रोटोकॉलाः विनिर्धारिताः। मतगणना-स्थले कस्यापि जनस्य मोबाइल-दूरभाषं न प्रवेशनीयम् इति आज्ञा प्रदत्ता। सर्वेषां मतगणना-प्रक्रियाणां CCTV–दर्शनं तथा सञ्चिकण-चित्रणेन निगरक्षणम् भविष्यति। अस्मिन् कालखण्डे नियन्त्रण-कक्षः सक्रियः भविष्यति। राज्ये समग्रे 243 मतगणना-निरीक्षकाः नियुक्ताः।
EVM-मतानां गणनार्थं प्रत्येकमतगणना–मण्डपेषु 15 उपस्थापिताः मेजाः विन्यासिताः। 14 मेषु EVM-गणना प्रचलिता। एकस्याः उत्पीठिका संचालन-कर्तृत्वं सहायकनिर्वाचन-अधिकारी निर्वहिष्यति। सर्वेषु मतगणना-केन्द्रेषु त्रिस्तरीया सुरक्षा-व्यवस्था संस्थापिता। प्रथमे वलये केन्द्रीय-अर्धसैनिक-दलः, द्वितीय-वलये बिहार-सैन्य-निरीक्षकदलम्, तृतीये वलये जनपदे आरक्षकबलं तेन विन्यस्तम्।
एग्जिट-पोल–परिणामेषु प्रायेण सर्वत्र भारतीय-जनता-पक्ष-नीतं राष्ट्रियजनतान्त्रिक-गठबन्धनं (राजगः) विशालां विजयाम् आप्स्यतीति पूर्वानुमानम्। उक्तं यत् राजगः प्रचण्ड-बहुमतस्य आधारपरम्परया पुनः शासन-स्थापने सक्षमः भविष्यति। बिहार-राज्ये मुख्य-मन्त्री नीतिश-कुमारस्य नेतृत्वे राजगे अन्तर्भवन्ति—जनता-दल–यूनाइटेड्, भाजपा, लोक-जनशक्ति-पक्षः (रामविलास्), हिन्दुस्तान् अवामी मोर्चा, राष्ट्रीय-लोक-मोर्चा च। अस्य राजसङ्घस्य मुख्यस्पर्धा कांग्रेसनीतमहागठबन्धनस्य विरुद्धं वर्तते। एषः निर्वाचनः महागठबन्धने अन्तर्भूतस्य राष्ट्रियजनतादलस्य (राजदस्य) पूर्वमुख्यमंत्री–लालूप्रसादयादवस्य पुत्रस्य तेजस्वि–यादवस्य राजनीतिक-भविष्यं च निर्णयिष्यति। तेजस्विः लालूप्रसादस्य राबड़ीदेव्याः च पुत्रः अस्ति; राबड़ीदेवी अपि पूर्वं मुख्यमंत्री आसीत्।
अस्मिन् वार्षिके निर्वाचनकाले उच्चमतदान–प्रतिशतस्य (67.13%) कारणेन राजनैतिक-समीकरणानि जटिलानि जाता। विश्लेषकैः मन्यते यत् अस्मिन् वर्षे नारीणां युवानां च मतनिर्णयः निश्चयेन निर्णायकः भविष्यति। मुख्य-निर्वाचन-अधिकारी उक्तवान् यत् रात्रौ विलम्बेन परिणामानां औपचारिक-प्रख्यापनं करिष्यते। बिहारस्य 38 जिलासु सर्वाधिकं पटना-जिले 14 विधानसभा-आसना भवन्ति। पटना-जनपदस्य जिलाधिकारी त्यागराजन् S.M. इत्यनेन उक्तं यत् पटना-जिलस्य मोकामा-आसनस्य परिणामः प्रथमं, दीघा-आसनस्य परिणामः अन्ते आगमिष्यति। पटना–स्थित–A.N. महाविद्यालये मतगणना आरब्धा अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता