अरुणाचल प्रदेशस्य मुख्यमंत्री पेमा खांडू सिक्किमं प्राप्नोत्
गंगटोकम्, 14 नवंबरमासः (हि.स.)।अरुणाचलप्रदेशस्य मुख्यमन्त्री पेमा खाण्डू सिक्किम् गता:। सः शुक्रवासरे राजधानीस्थितं बुर्तुकहेलीपैड इत्यस्मिन् हेलीकॉप्टरात् अवतरितः। अस्मिन्काले सिक्किमस्य पर्यटनमन्त्री छिरिंगथेंडुप्भोटिया विभागस्य वरिष्ठअधिकारिभिः
अरुणाचल प्रदेशका मुख्यमन्त्री पेमा खाण्डु सिक्किम आइपुगे


गंगटोकम्, 14 नवंबरमासः (हि.स.)।अरुणाचलप्रदेशस्य मुख्यमन्त्री पेमा खाण्डू सिक्किम् गता:। सः शुक्रवासरे राजधानीस्थितं बुर्तुकहेलीपैड इत्यस्मिन् हेलीकॉप्टरात् अवतरितः। अस्मिन्काले सिक्किमस्य पर्यटनमन्त्री छिरिंगथेंडुप्भोटिया विभागस्य वरिष्ठअधिकारिभिः च मुख्यमन्त्री खाण्डूः स्वागतं कृतम्।मुख्यमन्त्री खाण्डू राजधानीसमीपे पांगथांगे आयोज्यमाने तृतीये अन्ताराष्ट्रियपर्यटनमार्ट् (आईटीएम) मध्ये भागं गृह्णाति। साकं केन्द्रीयपर्यटनमन्त्रालयस्य सचिवाः वी विद्यावती अपि उपस्थिताः।अस्य पूर्वं बागडोगराहवाईअड्डे पश्चिमबंगले सिक्किमसर्वकारस्य अधिकारीणः मुख्यमन्त्री खाण्डू तथा सचिवविद्यावतीं स्वागतवन्तः।आईटीएम नामकं कार्यक्रमः राज्येभ्यः पर्यटनसामर्थ्यं प्रदर्शनाय, क्षेत्रीयपहलानां समीक्षा कर्तुं तथा उद्योगहितधारकैः सह संवादं कर्तुं मंचं प्रददाति। अस्मिन्नैव कार्यक्रमे क्षेत्रे पर्यटनसम्बन्धं दृढीकरणाय गोष्ठ्यां प्रस्तुतीः चर्चाः च समाविष्टाः।एषः कार्यक्रमः भारतसर्वकारस्य पर्यटनमन्त्रालयेन सिक्किमसर्वकारस्य पर्यटननागरिकउड्डयनविभागेन च संयुक्तरूपेण आयोज्यते।

------------------

हिन्दुस्थान समाचार