Enter your Email Address to subscribe to our newsletters


औरेया, 2 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य औरेया–इटावा–जालौन–इत्यादि त्रिषु जनपदेषु विशेषधार्मिकतीर्थस्थलं पञ्चनदधाम इत्याख्यं विद्यते।
अस्मिन् तीर्थक्षेत्रे कार्तिकपूर्णिमायाः अवसरस्य निमित्तं प्रतिवर्षं सम्पाद्यमानः स्नानपर्व मेलनं च आयोजनस्य अन्तिमचरणे अस्ति।
एषः उत्सवः यमुनाचम्बलसिन्धुकुंवारी–नद्यः यत्र पवित्रमहासङ्गमे मिलन्ति तत्र भवति, यत्र देशदेशतः श्रद्धालवः आगत्य एकत्रितः भवन्ति।
बाबासाहबमन्दिरप्रबन्धसमितेः सदस्याः मेलनमन्दिरप्राङ्गणयोः निरीक्षणं कृत्वा व्यवस्थां परीक्षन्ते स्म। घाटनिर्माणार्थं जेसीबी–यन्त्रैः ट्रैक्टर इत्येतेषां सहायतां गृहित्वा घाटः सुशोभितः कृतः। तदनन्तरं विद्युत्व्यवस्था, घोषयन्त्र–(माइक)–द्वारा उद्घोषणायाः व्यवस्था, चतुःसंवेदन–यन्त्राणां (सी–सी–टी–वी–कॅमेरा) स्थापनेन च सुरक्षा सुनिश्चिता क्रियते।
लुप्तप्राप्तकार्यालयः आरक्षकदलः च सम्पूर्णरूपेण तत्र नियोजितः भविष्यति।
एतत् मेलनं पूर्णमासतिथेः आरभ्य साप्ताहिककालपर्यन्तं प्रवर्तते, यस्मिन् दोलनानि, नानाविधानानि विक्रयस्थलानि च दृश्यन्ते। यमुनाचम्बलनद्योः तटयोः प्रसिद्धं अजव्यापारपरम्परागतविपणि अपि तत्र भवति, या सहस्रवर्षपरम्परया प्रसिद्धा अस्ति।
आयोजनस्य सफलतायां महन्तसुमेरवनमहाराजः, बाबासाहबमन्दिरप्रबन्धसमितेः अध्यक्षः हरगोविन्दसिंहसेंगरः, महामन्त्री अञ्जनिकुमारमिश्रः, कोशाध्यक्षः राम–औतारतिवारी, उपाध्यक्षः प्रमोदसिंहसेंगरः अन्ये च सदस्याः सक्रियतया कार्यरताः सन्ति।
समितेः सञ्चारप्रभारी वीरेन्द्रसिंहसेंगरः उक्तवान् यत् सर्वा: व्यवस्थाः सम्पूर्णरूपेण सुनिश्चिताः भवन्ति, यथा श्रद्धालवः सुरक्षितं सुचारुं च अनुभवम् प्राप्नुयुः। प्रशासनं समितिश्च प्रयासं कुर्वतः स्तः यत् एतद् पर्वमेलनं च पारम्परिकरूपेण श्रद्धया च सम्पन्नं भवेत्।
---
हिन्दुस्थान समाचार / अंशु गुप्ता