Enter your Email Address to subscribe to our newsletters

पटना, 2 नवंबरमासः (हि.स.)।बिहारराज्ये विधानसभानिर्वाचनस्य द्वाविंशत्यधिकद्विसहस्रपञ्चविंशे वर्षे प्रथमचरणस्य मतदानं त्र्यहात् परं भविष्यति। अस्मिन् समये सर्वे राजनैतिकदला: स्वस्वप्रचारकार्ये समग्रशक्तिं निवेशयन्ति। सर्वत्र राजनैतिकचञ्चलता चरमे स्थितौ वर्तते, नेतॄणां ताबडतोड़जनसभाभि: सम्पूर्णं वातावरणं चुनावमयमिव जातम्। मतदातॄन् आकर्षयितुं प्रमुखप्रचारका: अपि क्षेत्रे अवतीर्णा: सन्ति, ये प्रतिदिनं विविधेषु स्थलेषु सभाभि: जनसमुदायेण सह प्रत्यक्षसंवादं कुर्वन्ति।
एतस्मिन्नदिने, रविवासरे, निर्वाचनवातावरणं अधिकं उष्णं भविष्यति, यतः अद्य बहव: प्रमुखनेता: बिहारराज्यस्य विविधानि जिलान्यवलोक्य प्रचारकार्येषु भागं ग्रहीष्यन्ति। राष्ट्रीयजनतान्त्रिकगठनस्य (एनडीए) पक्षात् भारतप्रधानमन्त्री नरेन्द्रमोदी आज प्रचारयात्रां आरभ्यन्ते। ते आरा, नवादा, पटना इत्येषु स्थलेषु पृथक्पृथक् कार्यक्रमेषु भागं ग्रहीष्यन्ति, तथा च पटने राेड्शो नामकं जनसमागमं अपि करिष्यन्ति।
कांग्रेसदलेन लोकसभायां विपक्षनेता राहुलगान्धी अपि अद्य बेगूसरायखगडिया इत्येतयोः द्वयोर्जिलयोः जनसभाद्वयं करिष्यन्ति। तस्य प्रथमसभा सोना चिम्नी ग्राउण्ड् परना (बेगूसराये) भविष्यति, द्वितीया तु जेएनकेटी इण्टर्स्कूल्मैदाने खगडियायां। उभयत्र कार्यकर्तॄणां समर्थकानां च विशालः समुदायः आगमिष्यतीति अपेक्ष्यते।
एवमेव उत्तरप्रदेशस्य पूर्वमुख्यमंत्री समाजवादीपक्षस्य राष्ट्रियाध्यक्षश्च अखिलेशयादवः अपि अद्य बिहारराज्ये सारणजिलस्य रिविलगंजक्षेत्रे प्रचारसभा करिष्यन्ति। एषा सभा चलचित्रकलाकारस्य चपरा विधानसभा–आसीनस्य राजदपक्षस्य प्रत्याशी खेसारीलालयादवस्य समर्थनार्थं आयोजिता। अस्यां सभायां स्थानिकजनानां विशेषः उत्साहः दृश्यते, यतः एषः प्रथमः अवसरः यदा कोऽपि बहिर्देशीयः प्रमुखनेता भोजपुरीकलाकारस्य समर्थनाय आगच्छति।
राजदनेता विधानसभा–विपक्षनेताच तेजस्वीयादवः अपि अद्य मोकामादिषु स्थलेषु सभाः करिष्यन्ति। सः निरन्तरं राज्यपर्यटनं कुर्वन् बेरोजगारी, मूल्यवृद्धि, शिक्षास्वास्थ्यसम्बद्धान् प्रश्नान् प्रमुखतया उद्भावयति।
प्रथमचरणस्य मतदानस्य गणनाप्रारम्भे नेतॄणां यात्राः तीव्रतां प्राप्नुवन्ति। सर्वे दलाः स्वसमर्थकवर्गं दृढं कर्तुं मतदातॄंश्च आकर्षयितुं प्रयत्नशीलाः। ग्रामेभ्यः नगरपर्यन्तं चुनावचर्चा प्रवहति, प्रत्याशिनां सक्रियता सर्वत्र दृश्यते।
अन्तिमेषु प्रचारदिनेषु एते प्रमुखनेतॄणां सभाः निर्वाचनसमीकरणानि प्रभावितुं शक्नुवन्ति। मतदातॄणां दृष्टयः अपि अधुना तत्रैव लग्नाः — कस्य पक्षस्य रणनीतिः जनमानसं अधिकं स्पृशति इति ज्ञातुं।
बिहारराज्यस्य राजनीतौ पारम्परिकैः विषयैः सह एतस्मिन्वर्षे युवा–रोजगार–शिक्षा–विकासादयः प्रश्नाः अपि केन्द्रस्थाने सन्ति। अतः आगामिनि दिनेभ्यः एते प्रचारयात्राः राज्यस्य राजनैतिकदिशां निर्णेतुं नूनम् एव प्रभावं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार