Enter your Email Address to subscribe to our newsletters

- भ्रष्टाचारस्य रक्तस्य च मसिना लिख्यते यदा भयमेवासीत् शासनम्
पटना, 02 नवम्बरमासः (हि.स.)।अस्ति किल कालः यदा बिहारराज्यस्य नाम श्रुतिमात्रेण अपि जनानां चित्तेषु भयस्य निराशायाश्च छाया उदेति स्म। बिहारस्य राजनीतिक्षेत्रे ‘जङ्गलराज’ इति शब्दः न निरर्थकः जातः। सः 1990 तः 2005 पर्यन्तं लालूप्रसादयादव–राबड़ीदेव्योः शासनकाले राज्यं अपराधेन, अपहरणेन, भ्रष्ट्राचारेण च ग्रस्तम् अभवत्। मार्गेभ्यः सचिवालयपर्यन्तं सर्वत्र अराजक्यं व्याप्यते स्म। लूटः, अपहरणं, हत्या च सर्वत्र सामान्यं जातम्। उद्योगाः नष्टाः, युवानः देशान्तरं प्रति पलायिता भवन्ति स्म, सरकारीकार्यालयेषु च लाञ्छनप्रथा चरमेण वर्धिता। तमेव कालं जनाः ‘जङ्गलराज’ इति निर्दिशन्ति स्म, यत्र न विधेः शासनं, केवलं भयस्य राज्यं बभूव।
एषा हिन्दुस्थानसमाचारस्य विशेषवार्ता — भयस्य छायायाः मार्गात् विकासस्य दिशां प्रति बिहारराजनीतेः गाथा। इतिहासस्य सः कालः यं बिहारकदापि न विस्मरिष्यति। नवत्य दशकस्य उत्तरार्धे बिहारप्रदेशे अपहरणव्यवसायः पुष्पितपल्लवितः आसीत्। वैद्याः, अभियन्तारः, व्यापारी, छात्राः च — अपहरणस्य नित्यपीडिताः। पटना, गया, आरा, सीवान, भागलपुरं च — कोऽपि जनपदः तस्मात् मुक्तः नासीत्। 1999 तमे वर्षे ‘शिल्पी–गौतम–हत्याकाण्डः’ इति प्रसङ्गः समग्रराष्ट्रं कम्पितवान्। सः प्रकरणं सत्तासम्बद्धजनानां संरक्षणेन अपराधाः जाताः इति आरोपैः परिवृतम् आसीत्।
तस्मिन् काले सत्यम् आसीत् — “अध्येत्वा पलायस्व” इति। रोजगाराभावः, सुरक्षाभावश्च कारणत्वेन सहस्रशो युवानः दिल्लीं, उत्तरप्रदेशं, पञ्जाबं, गुजरातं, मुम्बईं च गत्वा जीवनोपायं चिन्तयन्ति स्म। सीतामढीस्थः जयकिशोरतिवारी इति वदति स्म — “अत्र बिहारदेशे यत्नेन अपि सफलता न सुलभा” इति विश्वासो नासीत्। अतः “अध्येत्वा पलायस्व” इति तस्य कालस्य कटुतमा वास्तविकता जाता।
आरोभे भयस्य वातावरणं, जातीयविभाजनं च। आराजेन्द्रतिवारी आरणिवासी इत्याह — जनाः रात्रौ गृहात् निर्गन्तुं भयभीताः आसन्। प्रत्येककुटुम्बे अपराधेन संबन्धः कश्चन अनुभवः आसीत्। जातिगतगोलबन्दनं तावत् प्रबलं यत् निर्वाचनं, नियोजनं च सर्वं तस्मिन्नेव आधारे स्थितम्। मार्गाः भग्नाः, विद्युत् अनुपलब्धा, शिक्षण–स्वास्थ्यव्यवस्थे च जर्जरिते। शालासु अध्यापकाः मासान् मासान् न आगच्छन्ति स्म, चिकित्सालयेषु औषधयः लुप्ताः आसन्। ग्राम्यप्रदेशेषु विकासयोजनाः केवलं कागदेषु सीमिताः, नगरेषु च अराजकसंवहनं, मलिनता च व्याप्यते स्म।
एवं बिहारस्य प्रतिमा कलङ्किताभवत्। अन्येषु प्रदेशेषु ‘बिहार’ इति शब्दः उपहासस्य प्रतीकः जातः। अपराध–भ्रष्ट्राचारयोः कारणात् निवेशकाः आगन्तुं भयभीताः आसन्। विकासदरः देशे न्यूनतमः आसीत्। 2004–2005 मध्ये परिवर्तनस्य तरङ्गः उद्भूतः — भय–अभाव–दुर्दशायाः क्लान्तजनाः ‘नवबिहारं’ अभिलषन्तः। तस्मिन् पृष्ठभूमौ राजनीतिकपरिवर्तनम् अभवत्, यः कालः इतिहासः अभवत्, किन्तु तस्य प्रतिध्वनिः अद्यापि बिहारराजनीत्यां श्रूयते।
चारा–घोटालः शासनस्य सत्यं प्रकाशयामास। 1996 तमे वर्षे प्रकाशितः सः घोटालः ‘जङ्गलराजस्य’ प्रमुखकथा आसीत्। पशुचारेनाम वित्तकोषात् कोट्यधिकारूप्याणां लूटः अभवत्। भारतीयजनतापक्षे संसदायां, विधानसभायां च तीव्रं वादं कृतवान्, तथा च केन्द्रीयसरकारं प्रति सीबीआई–अनुसन्धानस्य मागम् अकुरुत। लालकृष्णआडवाणी उक्तवान् — “बिहारजनस्य धनं चारा रूपेण नेतृभ्यः गृहेषु प्रविष्टम्” इति।
भारतीयजनतापक्षः तस्मिन् अन्धकारकाले ‘जङ्गलराज’ विरोधे अत्यन्तं मुखरः आसीत्। अश्विनीकुमारचौबे इत्याख्यः वरिष्ठनेता वदति स्म — “तस्मिन् अन्धकारे भारतीयजनतापक्षः एव उद्घोषयत् यत् बिहाराय सुशासनं आवश्यकम्” इति। सः न सत्तायामास, नापि प्रमुखगठने। तथापि विपक्षेषु सर्वाधिकं मुखरः आसीत्। सुशीलकुमारमोदी, नन्दकिशोरयादव, गिरिराजसिंह, प्रेमकुमार, गङ्गाप्रसाद, रामनाथठाकुर इत्यादयः नेता ग्रामे ग्रामे ‘लालू–राबड़ीराज्यं’ प्रति संघर्षम् अकुर्वन्। 1997 तमे वर्षे ‘भ्रष्ट्राचारं निवारय, अपराधं उन्मूलय’ इति यात्रां च प्रावर्तयत्।
ततः नीतीशकुमारः स्वाधीनः भूत्वा ‘समता–पक्षं’ स्थाप्य, भाजपा–समर्थनं प्राप्तवान्। 2000 तमे वर्षे तयोः गठनेन ‘जङ्गलराजं समाप्त्य बिहारं रक्ष’ इति नादः कृतः। ततः एव एनडीए गठनेन ‘बिहारमॉडल’ इति नूतनराजनीतिकदिशा दीयते स्म।
2005 तमे वर्षे जनता ‘जङ्गलराजात् मोक्षं’ प्रदत्तवती। भाजपा–जदयू गठनेन विजयम् आप्तम्, नीतीशकुमारः मुख्यमन्त्री अभवत्, सुशीलमोदी उपमुख्यमन्त्री। अत्रातः ‘जङ्गलराजात् सुशासनं प्रति’ नूतनयुगः आरब्धः।
राजनीतिकविश्लेषकः चन्द्रमतिवारी इत्याह — “यदा जनाः 1990–2005 कालं स्मरन्ति, तदा नीतीशकालः तेषां प्राणेषु शान्तिं जनयति। अपराधस्य स्थाने विधिः, भयस्य स्थाने विकासयोजनाः, एष एव परिवर्तनस्य चिन्हम्। नीतीशकुमारः दर्शितवान् यत् यदि जनता स्थिरं नेतृत्वं विश्वासेन योजयेत्, तर्हि अन्धकारात् प्रकाशं प्रति गमनं सम्भवम्।”
हिन्दुस्थान समाचार