Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 02 नवंबरमासः (हि.स.)।कश्मीरमैराथन इत्यस्य 2025 तमे द्वितीयसंस्करणं रविवासरे श्रीनगरनगरात् हरिध्वजानिर्देशनपूर्वकं आरब्धम्। अस्मिन् अवसरि धैर्यस्य एकतायाश्च सजीवप्रदर्शने भारतदेशात् विदेशात् च आगतानां अनेकानाम् एथलीट्स् उत्साहपूर्णं सहभागः आसीत्।
अयं दौडारम्भः प्रातः षड्वादने पोलोव्यू–श्रीनगरात् अभवत्। अस्य आयोजनं जम्मू–कश्मीर–क्रीडापरिषदः सहयोगेन पर्यटनविभागेन कश्मीरप्रदेशे कृतम्।
सूचनानुसारं अस्मिन् मैराथने जर्मनी, डेनमार्क, अमेरिका, इथियोपिया, केन्या, जापान, श्रीलंका–देशेभ्यः आगतानां चतुर्विंशतिः राज्येभ्यः एकादशदेशेभ्यश्च अधिकं पञ्चदशशतानि धावकाः भागं गृहीतवन्तः।
मुख्यमन्त्री अपि वरिष्ठनागरिकैः, पुलिसाधिकृतैः, वरिष्ठनौकरशाहैः, बहुभिः चलचित्र–प्रसिद्धपुरुषैः सह ध्वजारोहणसमारोहे उपस्थितः। ते सर्वे बुलेवार्ड–मार्गे आरभ्यमाणे धावकानां उत्साहवर्धनाय प्रतिभागिभिः स्थानीयजनैश्च सह समागता आसन्।
शनिवासरे पूर्वं कश्मीर–पर्यटननिदेशकः राजा याकूबनामकः उक्तवान् यत् एषः मैराथन–आयोजनं जम्मू–कश्मीरस्य अविच्छिन्न–भावनां प्रकटयति। सः अवदत् यत् पहलगाम–घटनायाः अनन्तरं एषः उपत्यकायाः महान्तमः आयोजनः अस्ति। आतंकवादः कश्मीरस्य अग्रगमन–संकल्पं न नाशयितुं शक्नोति। अस्य मैराथनस्य माध्यमेन वयं जगतः प्रति शान्तेः सकारात्मकतायाश्च दृढं सन्देशं प्रेषयामः।
अस्मिन् आयोजने पूर्ण–मैराथन (४२ कि.मी.) अर्ध–मैराथन (२१ कि.मी.) इत्येतयोः श्रेण्योः आसीत्, यस्य विजेतृभ्यः कुलपुरस्कारराशिः पञ्चविंशति–लक्ष–रूप्यकाणि निर्धारितानि।
दल–झीलं ज़बरवान–पर्वतश्रेणीं च परिक्रम्य एषः मार्गः राष्ट्रस्य सुन्दरतमेषु मार्गेषु गणनीयः अस्ति, येन प्रतिभागिनः उपत्यकायाः प्राकृतिक–सौन्दर्येन मोहिताः भवन्ति।
विदेशीय–एथलीट्स् एतं मार्गं “जगतः सुन्दरतमेषु मैराथन–मार्गेषु एकः” इति वर्णितवन्तः।
ओलम्पिकस्तरीयधाविका थेरसिया उक्तवती यत् झीलतीरे धावनं जादुघटितमिव अनुभवते। जनाः स्नेहपूर्णाः वातावरणं शान्तमस्ति च तेषां ऊर्जा सचरितार्थं प्रेरणादायिनी अस्ति।
---------------
हिन्दुस्थान समाचार