बलरामपुरम् – सांसदः चिन्तामणिमहाराजः अद्य बलरामपुरनगरस्य प्रवासे अस्ति, राज्योत्सवस्य शुभारम्भं करिष्यति।
बलरामपुरम्, 2 नवंबरमासः (हि.स.)। छत्तीसगढ़राज्यस्थापनादिनं रजतजयंतीवर्षे 2025 इत्यस्य अवसरात् आयोजिते जनपद–स्तरीयराज्योत्सवकार्यक्रमे सरगुजालोकसभायाः सांसदः चिन्तामणि–महाराजः अद्य बलरामपुरम् आगमिष्यति। सांसदकार्यालयात् प्रकाशितप्रवास कार्यक्रमानुस
सांसद चिंतामणि महाराज आज बलरामपुर में होंगे राज्योत्सव के मुख्य अतिथि, प्रोटोकॉल जारी


बलरामपुरम्, 2 नवंबरमासः (हि.स.)। छत्तीसगढ़राज्यस्थापनादिनं रजतजयंतीवर्षे 2025 इत्यस्य अवसरात् आयोजिते जनपद–स्तरीयराज्योत्सवकार्यक्रमे सरगुजालोकसभायाः सांसदः चिन्तामणि–महाराजः अद्य बलरामपुरम् आगमिष्यति।

सांसदकार्यालयात् प्रकाशितप्रवास कार्यक्रमानुसारं ते रविवासरे द्वितीये नवम्बरमासे प्रातः ११ वादने अम्बिकापुरात् प्रस्थित्य बलरामपुरं प्राप्स्यन्ति।

द्वादशवादने तस्मिन् दिने अपराह्णे द्वौ वादने शासकीयकन्या–उच्चतरमाध्यमिकविद्यालयस्य क्रीडाङ्गणे आयोज्यमाने राज्यस्थापनादिवस–समारोहेषु मुख्य–अतिथिरूपेण सहभागी भविष्यति। ततः पश्चात् सायं ६ वादने सांस्कृतिक–सन्ध्यायां अपि उपस्थिति करिष्यति। कार्यक्रम–समाप्तेः अनन्तरं ते पुनः अम्बिकापुरं प्रत्यागमिष्यति।

तस्य आगमनस्य सन्दर्भे जनपद–आरक्षकदलः, प्रशासकीय–अधिकारिणः, जनप्रतिनिधयः, तथा स्थानीय–कार्यकर्तारः स्वागतव्यवस्थासु संलग्नाः सन्ति।राज्योत्सवसमारोहे जनपदस्य नागरिकाः, जनप्रतिनिधयः, कलाकाराश्च बहुसंख्येन उपस्थिताः भविष्यन्ति इति संभाव्यते। प्रशासनेन आयोजनस्थले सुरक्षा, यातायातनियमनं, व्यवस्थासंरचना च सुदृढतया सुनिश्चितं कृतम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता