Enter your Email Address to subscribe to our newsletters

मऊ, 2 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मऊजनपदे मधुबन–उपजिलायाः अन्तर्गतं लघुग्रामं मुरारपुरं नाम। तत्र निवसन् असमपुलिसस्य आयजी (Inspector General) अखिलेशकुमारसिंह इत्याख्यः अधिकारी 2025 तमे वर्षे राष्ट्रियैकतादिवसे देशस्य प्रसिद्धं ‘गृह–मन्त्रिदक्षतापदकम्’ इत्येतत् सहितौ द्वौ प्रतिष्ठितौ पदकौ प्राप्तवान्। तस्य सम्मानसमये स्वगृह–जनपदवासिनः सर्वे परमं हर्षं अनुभूतवन्तः। पूर्वं च सः अखिलेशकुमारसिंहः राष्ट्रपतिना वीरतापदकेन अपि सम्मानितः आसीत्।
अखिलेशकुमारसिंहः असमराज्यस्य शिवसागर–जनपदस्य एकस्मिन् ग्रामे निर्दोषाया: महिलायाः ‘डायन’ इति मिथ्याअभियोगेन जनैः सजीवं दहनं कृतं दृष्ट्वा त्वरितकार्यम् आरब्धवान्। अपराधिनः ग्रहीत्वा ग्रामे रक्षाव्यवस्था स्थापयित्वा, गहनविवेचना कृत्वा, चार्जशीटं तथा साक्ष्य–गवाह–वचनानि न्यायालये प्रस्तुत्य, तेभ्यः त्रिंशदधिकद्वादश (23) अपराधिनः आजीवनकारावासदण्डं प्राप्तवन्तः। अस्य महद्भूमिकायाः कारणेन गृह–मन्त्रिदक्षतापदकं 2025 तस्य प्रदत्तम्।
द्वितीयः पदकः तस्मै मणिपुरे शान्तिप्रतिष्ठापनाय दत्तः। 2023 तमे वर्षे मणिपुरे जातीयहिंसाप्रसङ्गे जातः सन् अखिलेशकुमारसिंहः असमराज्यस्य नागरिकान् सुरक्षितरूपेण प्रत्यानेतुं इंफालं प्रेषितः आसीत्। सः तत्र शतशः जनान् सकुशलं स्वदेशं प्रत्यागमयामास। ततः असमराज्ये मणिपुरपुलिसस्य द्विसहस्राधिकानां जवानानां प्रशिक्षणाय स्वयम् व्यवस्था कृतवान् तथा मणिपुरे शान्तिपुनर्स्थापनाय सहायतां कृतवान्। एतस्य कार्यस्य प्रशंसायै तस्मै ‘मणिपुरडीजीपी–प्रशंसापदकं 2025’ नाम पदकः प्रदत्तः। एकस्य राज्यस्य अधिकारिणं अन्यराज्यस्य डीजीपी द्वारा पदकदानेन सम्मानयितुं अत्यन्तदुर्लभं, किन्तु श्रीसिंहः स्ववीर्येण, उत्साहेन च न केवलं स्वराज्ये अपि तु परराज्येषु अपि अद्वितीयां प्रतिभां प्रदर्श्य एषां सिद्धिं प्राप्तवान्।
अखिलेशकुमारसिंहः कः?
मधुबनविधानसभाक्षेत्रस्य मुरारपुरग्रामे 1979 तमे वर्षे कृष्णमुरारीसिंहस्य गृहे अखिलेशकुमारसिंहः जातः। तस्य मातुः नाम सुनैनासिंह, सा गृहिणी। पितुः निधनानन्तरं सा असमराज्ये पुत्रेण सह वसति। तस्य पिता विद्यालये प्रधानाध्यापकः आसीत्, अतः सिंहः बाल्यादेव अनुशासने स्थितः। उच्चशिक्षायै तेन जनपदस्य प्रसिद्धे डीएवी–इण्टर–कॉलेजे नामके शिक्षास्थाने प्रवेशः कृतः। 1995 तमे वर्षे इंटरमीडिएट् उत्तीर्ण्य इलाहाबाद–विश्वविद्यालयात् बी.ए., एम.ए. इति उपाधिद्वयं प्राप्तवान्। ततः सिविल्–सर्विस–परीक्षायै सम्यक् अध्ययनं कृतवान्।
सः 2003 तमे वर्षे कठोरपरिश्रमस्य बलात् प्रतिष्ठितां यूपीएससी–परीक्षां उत्तीर्ण्य भारतीय–पुलिस–सेवायां (IPS) नियुक्तः। तस्मै असम–कैडरं प्रदत्तम्। तस्मिन्नेव काले असमराज्ये आतंकवादः, सांप्रदायिकदङ्गाः च चरमे स्थिते आसन्। अखिलेशकुमारसिंहः स्वदृढनिर्णयैः, जनविश्वासस्य स्थापनेन च आतंकवादं दङ्गांश्च नियंत्रयित्वा शान्तिं स्थापयामास। 2014 तमे वर्षे उल्फा–विरोधी–अभियानेभ्यः कारणात् तस्मै राष्ट्रपतिना वीरतापदकं दत्तम्। ततः असमस्य विविधानि जनपदानि तेन पुलिसाधीक्षक–रूपेण च रेंज्–डीआईजी–रूपेण च सेवितानि।
शारदा–काण्डे तेन ममताबॅनर्जी–सरकारस्य चत्वारः मन्त्रिणः गिरफ्ताराः कृताः, यतः सः राष्ट्रीय–पटलस्य चर्चायां आगतः।
चर्चासु प्रसिद्धिः
2019 तः 2022 पर्यन्तं सः केन्द्रप्रतिनियुक्त्या कोलकातायां सीबीआई–संस्थायाः डीआईजी पदे आसीत्। 2021 तमे वर्षे पश्चिमबङ्गसरकारस्य चत्वारः मन्त्रीन् नारदाकाण्डे तेषां गृहात् गिरफ्तार्य अखिलेशकुमारसिंहः पुनः राष्ट्रीयपटलस्य केन्द्रबिन्दुः जातः। तस्मिन् प्रसङ्गे मुख्यमन्त्री ममताबॅनर्जी षट्–घण्टान् अनशनं कृत्वा तस्य कार्यालयं परिवृत्य तान् मन्त्रिणः मुक्तान् कर्तुम् आग्रहं कृतवती, कार्यालये पथरवर्षणं च कृतम्। तथापि सिंहः न विचलितः, तान् मन्त्रिणः कारागारं प्रति प्रेषितवान्।
कोयलाचौर्यायां कठोरकार्यं
सीबीआई–कोलकातायां कार्यरतः सन् अखिलेशकुमारसिंहः आसनसोल–प्रदेशे संगठित–कोयला–चौर्यविरोधे कठोरकार्याणि कृतवान्। कोयलामाफियान् कारागारं प्रति प्रेषयामास। एतस्मात् कारणात् 2021 तमे वर्षे तस्मै राष्ट्रपतिना ‘सराहनीयसेवापदकं’ प्रदत्तम्।
शिक्षकेषु गौरवः, मित्रेषु हर्षः
डीएवी–इण्टर–कॉलेजे प्रवक्ता ऋषिकेशपाण्डेयः उक्तवान् — “अखिलेशकुमारसिंहः आद्यादेव अनुशासितः, परिश्रमी च छात्रः आसीत्। तस्य परिश्रम–अनुशासनयोः फलरूपेण एव सः अद्य अस्मिन् उत्कृष्ठे पदे स्थितः।”
अस्मिन्सफल्यम् उपरि सर्वे शिक्षका: गर्वं अनुभवन्ति। तस्य मित्राणाम् मध्ये अपि हर्ष–उत्साहयोः वातावरणम् अस्ति। तस्य मित्रः अनुरागतृपाठी नामकः उक्तवान् — “अखिलेशकुमारसिंहः अतिशयम् सरलस्वभावी, मृदुभाषी च। तस्य कठोरपरिश्रमः तथा जनविश्वासः एव तं अद्य अस्मिन् उच्चे स्थानि प्रतिष्ठितवन्तः।”
---------------
हिन्दुस्थान समाचार