Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 2 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे ‘एमर्जिङ् साइन्स् ऐण्ड् टेक्नोलॉजी इन्नोवेशन् कॉन्क्लेव् 2025’ इत्यस्य उद्घाटनं करिष्यन्ति। अस्मिन् अवसरि ते देशे निजीक्षेत्रस्य अनुसंधान–नवोन्मेषयोः प्रोत्साहनाय एकलक्ष–कोटि–रूप्यक–मूल्यकीं ‘रिसर्च्, डेवलपमेन्ट् ऐण्ड् इन्नोवेशन् योजना’ नामिकां योजनां प्रारप्स्यन्ति।
प्रधानमन्त्रीकार्यालयस्य (पीएमओ) वक्तव्यानुसारं ‘एमर्जिङ् साइन्स् ऐण्ड् टेक्नोलॉजी इन्नोवेशन् कॉन्क्लेव् 2025’ इत्ययं सम्मेलनः नवीदिल्लीस्थिते भारतमण्डपम् नामके स्थले नवम्बरमासस्य तृतीयात् पञ्चमदिनपर्यन्तं आयोजितः भविष्यति। अस्मिन् सम्मेलनम् अधिकं त्रिसहस्रं वैज्ञानिकाः, शिक्षाविदः, संशोधकाः, उद्योगप्रतिनिधयः, नीतिनिर्मातारश्च देशान्तरदेशेभ्यः आगम्य भागं ग्रहीष्यन्ति।
अस्मिन् कॉन्क्लेव्–समारोहे एकादश मुख्यविषयेषु विचारविनिमयः भविष्यति — कृत्रिमबुद्धिः (AI), जैवनिर्माणम् (Bio–Manufacturing), इलेक्ट्रॉनिक्स् च सेमीकण्डक्टर्–निर्माणम्, क्वाण्टम्–प्रौद्योगिकी, कृषौ नूतनाः प्रौद्योगिक्यः, ऊर्जा, पर्यावरणम्, जलवायुपरिवर्तनम्, स्वास्थ्य–प्रौद्योगिकी, अन्तरिक्षविज्ञानं च इत्येते प्रमुखाः विषयाः सन्ति।
कार्यक्रमे प्रमुखवैज्ञानिकानां व्याख्यानानि, पैनल्–चर्चाः, प्रौद्योगिकी–प्रदर्शनानि च आयोजितानि भविष्यन्ति। अस्य मुख्योऽभिप्रायः अनुसंधानस्य, नवोन्मेषस्य, उद्योगानां च मध्ये सहयोगं सुदृढं कर्तुम्, देशस्य विज्ञान–प्रौद्योगिकी–परिसंस्थां च सशक्तां स्थापयितुं च अस्ति।
उल्लेखनीयं यत् एषा योजना उद्योगक्षेत्रं प्रति अनुसंधान–प्रौद्योगिकी–विकासयोः अधिकं निवेशं कर्तुम् प्रेरयिष्यति। अस्य परिणामेन भारतस्य विज्ञान–प्रौद्योगिकिक्षेत्रे वैश्विकस्थितिः दृढा भविष्यति, निजीक्षेत्राधारित–अनुसंधानाय च नूतना दिशा प्रदास्यते।
---------------
हिन्दुस्थान समाचार