Enter your Email Address to subscribe to our newsletters

नवदेहली, 2 नवंबरमासः (हि.स.)। बिहारविधानसभा-निर्वाचनप्रचारः अद्य सुपर-संडे रूपेण सिद्धः, प्रधानमन्त्रिणा नरेन्द्रमोदिना आरा–नवादा–पाटलिपुत्रेषु प्रचारकार्यक्रमाः।
बिहारराज्ये विधानसभानिर्वाचनप्रचारार्थं अद्य दिनं विशेषमहत्त्वपूर्णं “सुपर-संडे” इति कथ्यते। अस्मिन् दिवसे सर्वेषां प्रमुखराजनीतिकपक्षानां वरिष्ठनेतारः स्वस्वपक्षस्य प्रत्याशिनां समर्थनार्थं राज्यस्य विभिन्नप्रदेशेषु प्रचारयात्रासु सम्मिलिष्यन्ति।
राष्ट्रीयजनतान्त्रिकगठबन्धनस्य (एनडीए) पक्षतः प्रधानमन्त्रिणा नरेन्द्रमोदिना आज प्रचारयात्रायामवतरिष्यति। तेन आरा, नवादा, पाटलिपुत्र (पटना) इत्यादिषु स्थलेषु पृथक् पृथक् जनसभाः आचरिष्यन्ति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः आज निर्धारितकार्यक्रमानुसारं प्रथमं जनसभां आरानगरे अपराह्णे १.३० वादने आचरिष्यति, यत्र सः जनसमूहम् अभिभाष्य एनडीए प्रत्याशिनः विजयाय आह्वानं करिष्यति। ततः अपराह्णे ३.३० वादने नवादानगरे द्वितीयसभा भविष्यति।
ततः प्रधानमन्त्री पाटलिपुत्रं प्रति आगमिष्यति, यत्र सः सायं ५.२५ वादने राष्ट्रकवेरामधारीसिंहदिनकरस्य प्रतिमायां पुष्पांजलिं समर्पयिष्यति। ततः सायं ५.३० वादने पटने भव्यं मार्गप्रदर्शनयात्रां (रोड शो) करिष्यति।
एषः प्रधानमन्त्रिणः मार्गः दिनकरगोलम्बरात् आरभ्य नालारोड्, बारीपथ्, ठाकुरबाडीरोड्, बाकरगंजमार्गं गत्वा गान्धीमैदानस्थित उद्योगभवनपर्यन्तं निश्चितः अस्ति। कार्यक्रमस्य अन्तिमे चरणे प्रधानमन्त्रि सायं ६.४५ वादने पाटलिपुत्रसाहिबगुरुद्वारे उपस्थाय मत्थाटेकनं करिष्यति।
एवं प्रधानमन्त्रिणः आज्ञया बिहारराज्ये एनडीएपक्षस्य प्रचारयात्रा उत्साहेन आरब्धा, यत्र राष्ट्रविकासस्य, सुशासनस्य, जनकल्याणस्य च संदेशः जनमानसेषु स्थापनं कर्तुं प्रयत्नः क्रियते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA