भारतस्य राष्ट्रपतिः द्रौपदी मुर्मुः अद्य हरिद्वारे पतञ्जलिविश्वविद्यालयस्य दीक्षान्तसमारोहे सम्बोधनं करिष्यति।
देहरादूनम्, 2 नवंबरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मुः अद्यप्रभृति ४ नवम्बरपर्यन्त उत्तराखण्डराज्यस्य हरिद्वार–देहरादूननैनीतालजनपदानां प्रवासे अस्ति। एतेषां त्रयाणां जनापदानां सर्वत्र उच्चसतर्कता (हाई अलर्ट) घोषिताऽस्ति। अद्य राष्ट्रप
राष्ट्रपति द्रौपदी मुर्मु (फाइल फोटो)


देहरादूनम्, 2 नवंबरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मुः अद्यप्रभृति ४ नवम्बरपर्यन्त उत्तराखण्डराज्यस्य हरिद्वार–देहरादूननैनीतालजनपदानां प्रवासे अस्ति। एतेषां त्रयाणां जनापदानां सर्वत्र उच्चसतर्कता (हाई अलर्ट) घोषिताऽस्ति।

अद्य राष्ट्रपतिः हरिद्वारे स्थिते पतञ्जलि–विश्वविद्यालयस्य द्वितीयदीक्षान्तसमारोहे सहभागं करिष्यति। समारोहः प्रातः १०.३० वादनारम्भे विश्वविद्यालयस्य मुख्यसभागारे आयोजनं प्राप्स्यति। अस्मिन् दीक्षान्तसमारोहे राज्यपालः लेफ्टिनेन्ट् जनरलगुरमीतसिंहः, मुख्यमन्त्री पुष्करसिंहधामी, पतञ्जलि–विश्वविद्यालयस्य कुलाधिपतिः स्वामी रामदेवः, तथा कुलपतिः आचार्यः बालकृष्णः उपस्थिताः भविष्यन्ति।

समारोहकाले ४ छात्र–छात्राभ्यां स्वर्णपदकानि प्रदास्यन्ति, ६२ शोधार्थिभ्यः पीएच्.डी. उपाधयः, ३ विद्वद्भ्यः डी.लिट्. उपाधयः, च प्रदास्यन्ति। तदनन्तरं ७४४ स्नातकः, ६१५ परास्नातकः विद्यार्थिभ्यः सह आहत्य १४२४ विद्यार्थिभ्यः उपाधिपत्राणि प्रदानानि भविष्यन्ति।राष्ट्रपतिनः कार्यक्रमदृष्ट्या सम्पूर्णप्रदेशे सुरक्षा–व्यवस्था सुदृढीक्रता अस्ति। आरक्षकमहानिदेशकः दीपमसेठः स्वयं सुरक्षा–व्यवस्थायाः निरीक्षणं करोति तथा सर्वाणि उपायानि नियन्त्रयति यत् राष्ट्रपतिनः भ्रमणं निर्विघ्नं सम्पन्नं भवेत्।

---

हिन्दुस्थान समाचार / अंशु गुप्ता