Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 2 नवंबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य स्थापना-दिनं रजतजयंती-वर्षं च 2025 इत्यस्य अवसरं प्रति बलरामपुरजनपदम् अद्य (रविवासरे, द्वितीये अक्टूबरमासे) आरभ्य त्रिदिवसीयराज्योत्सव-महोत्सवस्य भव्यम् आयोजनं प्रवर्तते। जनपदमुख्यालये स्थिते शासकीयकन्या-उच्चतर-माध्यमिकविद्यालयक्षेत्रे आयोजितस्य अस्य राज्योत्सवस्य उद्घाटनं सरगुजासांसदेना चिंतामणिना महाराजेन मुख्यातिथिरूपेण करिष्यते। अस्मिन् अवसरे विशेषातिथिरूपेण महिला-बालविकाससमाजकल्याण-विभागमन्त्री लक्ष्मीराजवाडे, आदिजातिजनजातिविकास-कृषिविकासपशुपालनमन्त्री रामविचारनेतामः, विधायकौ उद्देश्वरी पैकरा शकुन्तलासिंह पोर्ते, जिलापरिषदाध्यक्षः हीरामुणि निकुञ्जः, उपाध्यक्षः धीरजसिंहदेवः, जनपदपरिषद्-बलरामपुराध्यक्षः सुमित्रा चेरवा तथा नगरपालिकाध्यक्षः लोधीराम एक्का उपस्थिताः भविष्यन्ति।
राज्योत्सवस्य आरम्भः अद्य सायंकाले सांस्कृतिक-प्रस्तुत्या भविष्यति। रायपुरतः आमन्त्रितः यूथ-बैण्ड् स्वीयया मनोहरया प्रस्तुत्या उद्घाटन-समारम्भं संगीतमयं करिष्यति। तेन सह स्थानीयकलाकाराणां लोकनृत्यगीतपरम्परागत-कार्यक्रमाश्च दर्शकाणां मुख्याकर्षणं भविष्यन्ति।
त्रिदिवसीय-आयोजनस्य द्वितीये दिने तृतीये नवम्बरमासे छत्तीसगढ़ीय-लोककलाकारैः लोकनृत्य-नाट्यप्रस्तुतयः प्रदास्यन्ते। प्रसिद्धः छत्तीसगढ़ी-गायकः सुमितनिगमः विशेषं प्रस्तुतिं करिष्यति। तस्य दिवसस्य अवसरे लेखप्रतियोगितालोककलाप्रदर्शनं च आदिनं भविष्यति।कार्यक्रमस्य अन्तिमे दिने चतुर्थे नवम्बरमासे स्थानीयकलाकाराणां प्रस्तुतिभिः सह विशेषा सङ्गीतसन्ध्या आयोजिता भविष्यति, यस्मिन् प्रख्यातौ गायकौ संदीपशर्मा-अनूपबघेलौ स्वीयम् आकर्षकं जीवितं सङ्गीत-प्रदर्शनं करिष्यतः।
एषः त्रिदिवसीयः राज्योत्सव-महोत्सवः छत्तीसगढ़स्य संस्कृत्या, परम्परया, लोककलया च सह अद्भुतं संगमं भविष्यति। जिलाप्रशासनं नागरिकान् प्रति आग्रहं कृतवद् यत् ते परिवारैः सह एषु उत्सवेषु सहभागीभूत्वा रजतजयंती-वर्षस्य अस्य ऐतिहासिकस्य अवसरस्य साक्षिणः भूयुः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता