सोनीपतम् - हरियाणादिवसस्य अवसरे गोहानानगरस्य भाजपाकार्यालये सांस्कृतिक-उत्सवः आयोजितः आसीत्
शनिवासरे हरियाणा-दिवसस्य अवसरे भारतीय-जनता-पक्षस्य गोहाना-मण्डलस्य कार्यालये भव्यः सांस्कृतिकः कार्यक्रमः आयोजितः आसीत्। भाजपा-मण्डलस्य अध्यक्षः महेन्द्र चिड़ाना इत्येषः अस्य समारोहस्य अध्यक्षः अभवत्। लोकगायिका साते फरमानिया इत्येषा चण्डकिरणस्य मीराब
सोनीपत गोहाना में रागनी प्रस्तु करते हुए कलाकार


सोनीपतनगरम्, 1 नवम्बरमासः (हि.स.) शनिवासरे हरियाणा-दिवसस्य अवसरे भारतीय-जनता-पक्षस्य गोहाना-मण्डलस्य कार्यालये भव्यः सांस्कृतिकः कार्यक्रमः आयोजितः आसीत्। भाजपा-मण्डलस्य अध्यक्षः महेन्द्र चिड़ाना इत्येषः अस्य समारोहस्य अध्यक्षः अभवत्। लोकगायिका साते फरमानिया इत्येषा चण्डकिरणस्य मीराबाई इत्यस्याः च कथानां आधारेण रागनीनां प्रस्तुतीकरणं कृत्वा प्रेक्षकाणां सम्मोहनं कृतवती।

अस्मिन् अवसरे महेन्द्रचिड़ाना-वर्यः हरियाणादिवसस्य शुभाशयाः कुर्वन् उक्तवान् यत् वर्तमानसर्वकारः दीनदयाललाडोलक्ष्मीयोजना इत्यादीनां योजनानां माध्यमेन महिलानां सम्मानार्थं सशक्तीकरणार्थं च निरन्तरं कार्यं कुर्वन् अस्ति इति। सः अवदत् यत् केन्द्रराज्यसर्वकारयोः नीतिभिः समाजस्य प्रत्येकः वर्गः लाभम् अवाप्नोत् इति।

कार्यक्रमे डा० ओमप्रकाशः शर्मा, डा० रमेशः कश्यपः, बलरामः कौशिकः, परमवीरः सैनी, मुकेशः रोहिल्ला, रीना शर्मा, डा० राममेहरः राठी, राजेशः भावड्, शेरसिंहः बेडवालः, महावीरः गुप्तः, राजूपटवा, कुलदीपः कौशिकः, संजयः दहिया, सत्यवान् दुभेटा, सूरतसिंहः, हवासिंहः वर्मा, सत्यवान् आर्य इत्येते सहिताः अनेकाः कार्यकर्तारः उपस्थिताः आसन्। कार्यक्रमस्य अन्ते हरियाणाराज्यस्य लोकसंस्कृतिं च ऐक्यस्य प्रतीकान् च गीतान् सह गान-नृत्यैः उत्सवस्य समापनं सम्पन्नम्।

हिन्दुस्थान समाचार / अंशु गुप्ता