ग्रामीणवित्तकेंद्रम् मण्डी इत्यनेन सतर्कता-जागृति-सप्ताहस्य अवसरे रक्तदान-शिबिरस्य सफलतया आयोजनं कृतम्
मण्डी अहमदगढनगरम्, 1 नवम्बरमासः (हि. स.) 2025 तमे वर्षे सतर्कता-जागृति-सप्ताहस्य स्मरणार्थं हिमाचलप्रदेशग्रामीणवित्तकेंद्र-शाखाकार्यालयमण्डी इत्यनेन सेरीमञ्च्, मण्डी इत्यत्र रक्तदान-शिबिरस्य सफलतया आयोजनं कृतम्। प्रातः 11 वादनेभ्यः अपराह्णे 3 वाद
रक्तदान शिविर का सफल आयोजन के बाद उपायुक्त के साथ बैंक कर्मी।


मण्डी अहमदगढनगरम्, 1 नवम्बरमासः (हि. स.)

2025 तमे वर्षे सतर्कता-जागृति-सप्ताहस्य स्मरणार्थं हिमाचलप्रदेशग्रामीणवित्तकेंद्र-शाखाकार्यालयमण्डी इत्यनेन सेरीमञ्च्, मण्डी इत्यत्र रक्तदान-शिबिरस्य सफलतया आयोजनं कृतम्। प्रातः 11 वादनेभ्यः अपराह्णे 3 वादनेभ्यः पर्यन्तं शिबिरम् आयोजितम् आसीत्। मण्डल-उपायुक्तः अपूर्वदेवगन इत्येषः अपि अस्मिन् अवसरे स्वेच्छया रक्तदानम् अकरोत्। तस्य एतत् प्रेरकपदम् उपस्थितेभ्यः सर्वेभ्यः प्रतिभागिभ्यः प्रोत्साहकं जातम्।

कार्यक्रमे हिमाचलप्रदेश-ग्राम्यवित्तकेंद्रस्य क्षेत्रीयकार्यालये मण्डी-प्रदेशे अधिजनप्रबन्धकः (ए.जी.एम) अनुरागः जोशी, वित्तकेंद्रस्य सतर्कताविभागाधिकारी सुनीलकुमारः तथा सहायक-सतर्कताअधिकारी देवराजः विशेषतया उपस्थिताः आसीत्।

ते सर्वे “सतर्कताजागरूकतासप्ताहस्य” महत्त्वं प्रकाशयन्तः अवदन् यत्, एतेषां आयोजनेषु समाजे पारदर्शिता, ईमानदर्शिता च सेवा-भावना च सुदृढीक्रियते शाखाप्रबन्धिका सुश्री श्वेता वर्मा, अधिकारी पूनम शर्मा च मंजीतसिंह च, लिपिकीय-कर्मचारिणी सुश्री ज्योति पूनिया च, शिविरस्य सफलतायां सक्रियं योगदानं दत्तवन्तः। तत्र शाखा-कर्मचारिणां मध्ये विजयभट्टः स्वेच्छया रक्तदानं कृतवान्। अस्मिन् शिविरे मुख्यकार्यालयात्, क्षेत्रीयकार्यालय-मण्डी च शाखाकार्यालय-मण्डी इत्येताभ्यः आगतानां कर्मचारिणां सह, बैंक-ग्राहकाः तथा स्थानीय-नागरिकाः अपि उत्साहेन सहभागी अभवन्। समग्ररूपेण च चत्वारिंशत् (40) तः पञ्चाशत् (50) जनाः स्वेच्छया रक्तदानं कृतवन्तः।

एषः आयोजनः हिमाचलप्रदेश-ग्राम्यवित्तकेंद्रस्य आयोजनम् आसीत्, यः मण्डी-क्षेत्रस्थ-क्षेत्रीय-चिकित्सालयेन (जोनल हॉस्पिटल् मण्डी) सह संयुक्ततया सम्पन्नः।

हिन्दुस्थान समाचार / अंशु गुप्ता