निर्वाचनात् त्रिदिवसपूर्वं भारत-नेपाल-अन्ताराष्ट्रियसीमा पूर्णतया निरुद्धाभविष्यति।
— आरक्षकनिरीक्षकः तथा एस.एस.बी. संस्थायाः अतिरिक्तमहानिरीक्षकः च सीमाक्षेत्रे जनपदाधिकारी च आरक्षकाधीक्षकश्च समीक्षासभां अकुर्वन्। पूर्वचंपारणम्, ०१ नवम्बरमासः (हि.स.)।बिहारविधानसभाया: सामान्यनिर्वाचनस्य २०२५ तमे वर्षे शान्तिपूर्वकं, स्वातन्त्र्ये
डीएम व एसपी के साथ बैठक करते सुरक्षा अधिकारी


— आरक्षकनिरीक्षकः तथा एस.एस.बी. संस्थायाः अतिरिक्तमहानिरीक्षकः च सीमाक्षेत्रे जनपदाधिकारी च आरक्षकाधीक्षकश्च समीक्षासभां अकुर्वन्।

पूर्वचंपारणम्, ०१ नवम्बरमासः (हि.स.)।बिहारविधानसभाया: सामान्यनिर्वाचनस्य २०२५ तमे वर्षे शान्तिपूर्वकं, स्वातन्त्र्येण, निष्पक्षतया च सम्पन्नतां सुनिश्चितुं शनिवासरे आरक्षक-निरीक्षकः तथा एस.एस.बी. संस्थायाः अतिरिक्तमहानिरीक्षकः जनपदापदाधिकारी सौरभ-जोरवालः आरक्षक-अधीक्षकः स्वर्णप्रभातः च सह समीक्षासभां अकुर्वन्।

सभायां निर्णयः कृतः यत् निर्वाचनात् त्रिदिवसपूर्वं भारत-नेपाल-अन्ताराष्ट्रीयसीमा पूर्णतया मुद्रयितव्या इति।सभानन्तरं ज्ञापितं यत् निर्वाचनार्थं भारत-नेपाल-सीमायाः सर्वेषु मार्गेषु च 64 निरीक्षणस्थलेषु कठोरनिग्रहार्थं आवश्यकबलस्य नियुक्तिः सुनिश्चिताभवदिति। सीमामार्गेण अवैधगतिप्रवाहः, मद्यद्रव्याणि, नगदं, आपत्तिजन्यसामग्री च इत्येषां संभावितप्रवाहः प्रति शून्यसहिष्णुता इत्याख्या नीति स्वीकृता प्रवर्त्यते।ज्ञापितं यत् सुरक्षाव्यवस्थायाः पर्यवेक्षणार्थं जनपदापदाधिकारी च आरक्षक-अधीक्षकश्च अनवरतं जनपदस्य सर्वेषु प्रमुखमार्गेषु स्थलीयम् निरीक्षणं कुर्वन्ति।

आदर्शाचारसंहितायाः कठोरपालने विशेषं ध्यानं दत्तम् अस्ति। यदा किमपि उल्लङ्घनस्य सूचना प्राप्यते तदा त्वरितं कार्यवाही क्रियते।सर्वे संदर्भिताधिकारीणः दोषिभ्यः प्रति कठोरां त्वरितां च प्रथमप्रतिवेदनपत्रिकां (एफ.आइ.आर्) लेखितुं निर्दिष्टाः। जनपदाप्रशासनं सामान्यजनान् प्रति आह्वानं करोति यत् ते निर्वाचनप्रक्रियायां सहयोगं कुर्वन्तु, याश्च काश्चन संदिग्धक्रियाः दृश्यन्ते तासां सूचना त्वरितं प्रशासनाय ददातु।

हिन्दुस्थान समाचार / Dheeraj Maithani