राष्ट्र निर्मातारं सरदार पटेलं प्रति राष्ट्रिय संगोष्ठ्याः आयोजनम्
मंडी, 01 नवंबरमासः (हि.स.)।सर्दारपटेलविश्वविद्यालयस्य मण्डीस्थ इतिहासविभागेन “राष्ट्रनिर्माता सरदारवल्लभभाईपटेलः – प्रशासनम्, एकता च विकसितभारतं २०४७” इति विषयपर एकदिवसीया राष्ट्रियसंगोष्ठी आयोजिता। कार्यक्रमस्य मुख्यातिथिः धर्मपुरविधानसभाक्षेत्रस
पुस्तक विमोचन करते हुए कुलपति व अन्य।


मंडी, 01 नवंबरमासः (हि.स.)।सर्दारपटेलविश्वविद्यालयस्य मण्डीस्थ इतिहासविभागेन “राष्ट्रनिर्माता सरदारवल्लभभाईपटेलः – प्रशासनम्, एकता च विकसितभारतं २०४७” इति विषयपर एकदिवसीया राष्ट्रियसंगोष्ठी आयोजिता।

कार्यक्रमस्य मुख्यातिथिः धर्मपुरविधानसभाक्षेत्रस्य विधायकः विश्वविद्यालयकार्यकारिणीपरिषदस्य सदस्यश्च चन्द्रशेखरः आसीत्। अध्यक्षता कुलगुरुणा आचार्यललितकुमारअवस्थिना कृता।

संगोष्ठी आरम्भः पारम्परिकरीत्या ज्योतिप्रज्ज्वलनं सरस्वतीवन्दनां च कृत्वा अभवत्। उपस्थितजनाः समष्ट्या “वन्दे मातरम्” गीतं गायन्तः राष्ट्रियैकतायाः सन्देशं प्रदत्तवन्तः।

मुख्यातिथिः चन्द्रशेखरः स्वभाषणे अवदत् यत् “सरदारवल्लभभाईपटेलः भारतस्य लौहपुरुषः, राष्ट्रैकतायाः च खलु सत्यशिल्पी आसीत्। युवानः तस्य कार्यपद्धतेः, दृढसंकल्पस्य च प्रशासनिकदक्षतायाश्च प्रेरणां गृह्णीयुः।”

अध्यक्षीयोद्बोधने कुलगुरुः अवस्थिः उक्तवान्— “सरदारपटेलस्य जीवनम् अनुशासनस्य, संगठनस्य, सेवायाः च आदर्शमूर्तिः अस्ति। विकसितभारतं २०४७ इति स्वप्नं तदा एव साकारं भविष्यति यदा वयं तस्य मूल्यानि स्वजीवने अवलम्बामः।”

बीजवक्ता आचार्यः सुरेन्द्रडी. सोनी (चुरू, राजस्थान) इत्यनेन पटेलस्य राजनीतिकसूझबूझं रियासत्सङ्घटनस्य च भूमिकां विशेषतया प्रकाशिता।

विशिष्टातिथिः डॉ. राजेशकुमारशर्मा, छात्रकल्याणाधिष्ठाता, अवदत्— “पटेलस्य व्यक्तित्वं युवानां कृते महत् प्रेरणास्रोतं अस्ति।”

संगोष्ठीसंयोजकः डॉ. राकेशकुमारशर्मा उक्तवान्— “एषः आयोजनः प्रशासनस्य एकतायाश्च पटेलदृष्टिकोणं नूतनभारतस्य सन्दर्भे अवगन्तुं कृतः प्रयत्नः अस्ति।”

अस्मिन् अवसरे तेन संपादितं विशेषग्रन्थं “लौहपुरुषः सरदारपटेलः – १५० वर्षाणां प्रेरणा, संस्मरणं च श्रद्धाञ्जलिः” इति नाम्ना प्रकाशितं विमोचितं च अभवत्।

हिन्दुस्थान समाचार