कोरबा : त्रि दिवसीय जिला स्तरीयो राज्योत्सवो 2 नवंबरतः, उद्योग मंत्री लखन लाल देवांगनः करिष्यति शुभारंभम्
कोरबा, 1 नवंबरमासः (हि. स.)।छत्तीसगढ़राज्यस्य स्थापना–दिवसस्य रजत–जयंती–वर्षस्य अवसरं प्रति जिलाप्रशासनस्य आयोजनं भव्यं त्रिदिवसीयं राज्योत्सव–नामकं कार्यक्रमं सम्पादयिष्यति। एषः उत्सवः नवम्बर–मासस्य द्वितीयत: चतुर्थतिथेः यावत् घंटाघर–मुक्तमण्डप–पर
मंत्री लखनलाल देवांगन


कोरबा, 1 नवंबरमासः (हि. स.)।छत्तीसगढ़राज्यस्य स्थापना–दिवसस्य रजत–जयंती–वर्षस्य अवसरं प्रति जिलाप्रशासनस्य आयोजनं भव्यं त्रिदिवसीयं राज्योत्सव–नामकं कार्यक्रमं सम्पादयिष्यति। एषः उत्सवः नवम्बर–मासस्य द्वितीयत: चतुर्थतिथेः यावत् घंटाघर–मुक्तमण्डप–परिसरे सम्पद्यते। राज्योत्सवस्य शुभारम्भः द्वितीये नवम्बरमासे सायं सप्तवादने वाणिज्य–श्रम–उद्योग–मन्त्री लखनलाल–देवाङ्गन–महोदयस्य मुख्य–आतिथ्ये भविष्यति। कार्यक्रमस्य अध्यक्षता सांसद–ज्योत्सना–चरणदास–महन्त–महोदया करिष्यति।

अस्मिन्नवसरे विशिष्ट–अतिथिरूपेण कटघोरा–विधानसभा–सदस्यः प्रेमचन्द–पटेलः, रामपुर–विधानसभा–सदस्यः फूलसिंह–राठिया, पाली–तानाखार–विधानसभा–सदस्यः तुलेश्वर–हीरासिंह–मरकामः, महापौरः संजुदेवी–राजपूत, जिलापरिषदाध्यक्षः पवनकुमार–सिंह, नगर–पालिकानिगम–कोरबा–सभापति नूतनसिंह–ठाकुर, विपक्ष–नेता कृपाराम–साहू, जिलापरिषद–उपाध्यक्षः निकिता–मुकेश–जायसवाल तथा पार्षदः पंकज–देवाङ्गनः उपस्थिताः भविष्यन्ति।

राज्योत्सव–समये छत्तीसगढ़स्य लोक–संस्कृतेः जीवन्त–झल्कः दृश्यते। प्रतिदिनं सायं चतुर्वादने आरभ्य स्थानिक–कलाकारैः सांस्कृतिक–कार्यक्रमाः प्रदर्श्यन्ते। तेषु सह छत्तीसगढ़–प्रदेशस्य प्रसिद्ध–लोक–कलाकाराः अपि आमन्त्रिताः सन्ति। कार्यक्रमे द्वितीय–नवम्बररात्रौ जसगीत–गायकः दिलीप–षडङ्गी स्वस्य प्रस्तुतिं दास्यति, तृतीय–नवम्बरदिने सुप्रसिद्धा लोक–गायिका अलका–चन्द्राकर मंचे गानं करिष्यति। राज्योत्सवस्य अन्त्यदिने चतुर्थ–नवम्बरदिने कवि–सम्मेलनस्य आयोजनं भविष्यति, यस्मिन् देशस्य विख्यात–कवयः अरुण–जैमिनी, हास्य–कवि चिराग–जैन, कवयः शशिकान्त–यादव, श्रद्धा–शौर्य, देवेंद्र–परिहार, हीरामणि–वैष्णव–नामकाः कवयः भागं ग्रहीष्यन्ति।

त्रिदिवसीये अस्मिन् राज्योत्सवे छत्तीसगढ़ीय–लोकगीत–नृत्य–नृत्यनाटिका–शास्त्रीय–संगीत–गायन–आदीनां रंगारङ्ग–प्रस्तुतयः भविष्यन्ति। आयोजनस्य अन्तर्गतं विभिन्न–विभागैः विकास–कार्य–सम्बद्धाः प्रदर्शिन्यः अपि स्थाप्यन्ते, येन जनसामान्याः जिलस्य प्रगतिं साक्षात् द्रष्टुं शक्नुवन्ति।

समारोहे छत्तीसगढ़ीय–व्यञ्जनानि तथा “सेल्फी–क्षेत्रम्” विशेष–आकर्षण–केन्द्रं भविष्यति। जिलाधिपः अजीत–वसन्त–महोदयः समस्त–निवासिनः प्रति आवाहनं कृतवान् यत्, ते स्व–कुटुम्बैः सह राज्योत्सव–आयोजने सहभागीभूत्वा छत्तीसगढ़स्य समृद्ध–संस्कृतेः परम्परायाश्च आनन्दं अनुभवन्तु।

---------------

हिन्दुस्थान समाचार