नालन्दाजनपदे विधानसभा-निर्वाचनं प्रति जनपदानियन्त्रणकक्षः स्थापितः।
नालन्दा, बिहारशरीफनगरम् 1 नवम्बरमासः (हि.स.)। जनपदनिर्वाचनाधिकारिणा सह जनपदपदाधिकारिणः कुन्दनकुमारस्य आदेशेन बिहारविधानसभायाः सामान्यनिर्वाचनस्य २०२५ तमे वर्षे सफलं संचालनं सुनिश्चितुं कृते जनपदनियन्त्रणकक्षः हरदेवभवने समाहरणालयपरिसरे शनिवासरे बिह
जिला नियंत्रण कक्ष का जायजा लेते डीएम


नालन्दा, बिहारशरीफनगरम् 1 नवम्बरमासः (हि.स.)।

जनपदनिर्वाचनाधिकारिणा सह जनपदपदाधिकारिणः कुन्दनकुमारस्य आदेशेन बिहारविधानसभायाः सामान्यनिर्वाचनस्य २०२५ तमे वर्षे सफलं संचालनं सुनिश्चितुं कृते जनपदनियन्त्रणकक्षः हरदेवभवने समाहरणालयपरिसरे शनिवासरे बिहारशरीफ्-नगरे स्थापितः।

अयं नियन्त्रणकक्षः १ नवम्बरतिथेः आरभ्य ७ नवम्बर २०२५ तमे दिनान्तं यावत् तथा मतगणनादिवसे १४ नवम्बरतिथौ अपि चतुर्विंशतिहोरापर्यन्तं सर्वकाले कार्यं करिष्यति।

जनपदाधिकारी (डी.एम.) अवदत् यत् मतदानतिथिः ६ नवम्बर २०२५ निश्चिताऽस्ति, मतगणनातिथिश्च १४ नवम्बर २०२५ इति निश्चितम्। मतदानं स्वच्छं, निष्पक्षं, स्वातन्त्र्ययुक्तं, भयवर्जितं च वातावरणे सम्पन्नं भवेत् इति हेतोः, तथा विधि-व्यवस्थायाः प्रभाविशासनं स्थिरं रक्षितुं च एषः नियन्त्रणकक्षः स्थापितः।

जनपदालोकशिकायतनिवारणपदाधिकारी विरेन्द्रकुमारः जनपदानियन्त्रणकक्षस्य वरिष्ठप्रभारी-सह-नोडलपदाधिकारी इति नामितः अभवत्। अस्याः व्यवस्थायाः अन्तर्गते नालन्दाजनपदस्य सर्वेषां सप्त विधानसभा-मण्डलानां—अस्थावां, बिहारशरीफ्, राजगीर, इस्लामपुर, हिलसा, नालन्दा, हरनौत— इत्येषां कृते पृथक्-पृथक् दूरभाष-रेखाः तथा कर्मचारिणां नियुक्तिः कृता।

नियन्त्रणकक्षस्य अधिकारिणः निर्दिष्टाः यत् ते सुपर-जोनल् तथा सेक्टर-दण्डाधिकारिभ्यः, बी.डी.ओ. तथा आरक्षकाध्यक्षैः सह निरन्तरं सम्पर्कं स्थापयन्तु,

तथा मतदानं, मॉक-पोल्, मतदानसमाप्तिः, ई.वी.एम्-निक्षेपसम्बद्धाः सूचनाः च सततमवलोकयन्तु।

जनपदाधिकारी अवदत्— यदा काचित् आकस्मिकवस्था वा आवश्यकसूचना लभ्यते, तदा वरिष्ठाधिकारिणं वा अधोहस्ताक्षरिणं प्रति तत्क्षणमेव अवगतं कर्तव्यम्, येन समये एव स्थितेः नियन्त्रणं साधयितुं शक्येत।

हिन्दुस्थान समाचार / Dheeraj Maithani