Enter your Email Address to subscribe to our newsletters

रांची, 1 नवंबरमासः (हि.स.)।झारखण्डराज्यस्य राजधानी रांचीसहितानि विविधानि जिलानि शनिवासरे तुलसीविवाहं देवोत्थानैकादशीं च श्रद्धया आचरन्। अस्मिन्नेव अवसरि सुहागिन्यः महिलाः अखण्डसौभाग्यलाभाय दिनभरं उपवासं कृत्वा सायंकाले चुनरीसहितैः विविधानि श्रृङ्गार–प्रसाधनानि उपयुज्य विधिपूर्वकं मातुः तुलस्याः पूजनं च अर्चनं च कृतवन्त्यः।
रांची–नगरस्य कांके–रोड–प्रदेशे तिरुपति–अपार्टमेंट–नाम्नि स्थले झारखण्ड–प्रान्तीय–मारवाडी–सम्मेलनस्य संयुक्त–महामन्त्री संजय–सर्राफ–महाशयस्य निवासे देवोत्थानैकादशी–तुलसीविवाहयोः पावन–आयोजनं श्रद्धया हर्षोल्लासेन च सम्पन्नम्। तस्मिन् अवसरि सर्राफ–कुलस्य सदस्याः सह अपार्टमेंट्–निवासिनः अनेकाः श्रद्धालवः उपस्थिताः आसन्।
अस्मिन् पवित्रे दिने अनुराधा–सर्राफ–महाभागा पूर्ण–श्रद्धया भक्तिभावेन च एकादशीव्रतं धारयामास। सा दिनभरं उपोष्य सायंसमये विधिपूर्वकं पूजनं, अर्चनं, आरतीं, भोग–अर्पणं च कृतवती। तुलसीमातुः पौधे चुनरी–नारिकेल–पुष्पमाला–दीपक–रंगीनदीपिकाभिः सुशोभितः अभवत्। सर्वं वातावरणं भक्त्या–उत्साहेन च समन्वितं दृष्ट्वा अद्भुतं संयोगं अनुभवितम्। पूजनान्ते श्रीविष्णोः आरती कृतवती, ततः तुलसीविवाहः शुभरूपेण सम्पन्नः। तुलसीमाता शालिग्रामरूपेण श्रीविष्णोः सह वैदिक–मन्त्र–उच्चारणेन विवाहिता।
पूजाकाले शङ्खनादः, घण्टानादः, “जय जय तुलसीमाते” “ॐ नमो भगवते वासुदेवाय” इत्यादि–उच्चारणैः समग्रं वातावरणं आध्यात्मिक–भावेन पूर्णम् अभवत्।
उल्लेखनीयं यत् देवोत्थानैकादश्यां दिवसे भगवान् विष्णुः चतुर्मास–योग–निद्रातः प्रबुध्यन्ते। अस्मिन् दिने एव शुभ–कार्याणां, विवाह–समारम्भाणां, धार्मिक–आयोजनानां च आरम्भः भवति। तुलसीविवाह–नामकं एतत् आयोजनं वैवाहिक–जीवने सुख–शान्ति–समृद्धि–मङ्गल–सूचकं च अस्ति। एषः विवाहः भगवान् विष्णोः मातुः तुलस्याश्च दिव्य–सङ्गमनस्य प्रतीकः, यस्मिन् भक्ति–प्रेम–धर्मनिष्ठा च समर्पण–भावना च व्यक्ता दृश्यते।
---------------
हिन्दुस्थान समाचार