कटिहारनगरे प्रधानमन्त्रिणो मोदिनः कार्यक्रमस्य कृते वाहन-मार्गदर्शिका प्रकाशिताऽस्ति।
कटिहारनगरम्, 01 नवम्बर (हि.स.) प्रधानमन्त्री नरेन्द्रमोदी नवम्बर-मासस्य 3 दिनाङ्के कटिहारनगरे एन.डी.ए-समर्थितस्य बी.जे.पी-पक्षस्य अभ्यर्थिनः तारकिशोरप्रसादस्य समर्थने निर्वाचनसमारोहं सम्बोधयिष्यति। अस्मिन् समये कटिहार-पूर्णिया-मुख्यमार्गे सार्वजनि
रोड मैप


कटिहारनगरम्, 01 नवम्बर (हि.स.) प्रधानमन्त्री नरेन्द्रमोदी नवम्बर-मासस्य 3 दिनाङ्के कटिहारनगरे एन.डी.ए-समर्थितस्य बी.जे.पी-पक्षस्य अभ्यर्थिनः तारकिशोरप्रसादस्य समर्थने निर्वाचनसमारोहं सम्बोधयिष्यति। अस्मिन् समये कटिहार-पूर्णिया-मुख्यमार्गे सार्वजनिकयानानां सञ्चारः पूर्णतया प्रतिषिद्धः भविष्यति।

प्रधानमन्त्रिणः कार्यक्रमं प्रति पूर्णिया-कटिहार-नगरयोः कार्यक्रमस्थलं प्रति आगच्छतां वाहनानां कृते कटिहार-आरक्षकैः मार्गदर्शिकाः निर्गताः।

पूर्णिया-नगरात् आगच्छतां वाहनानां कृतेः

• वी. आई. पी.-वाहनानि रौतारा-मार्गशुल्क-संग्राहक-स्थानम्तः एन. एच.-131ए-मार्गेण कटिहारं प्रति साक्षात् गच्छन्ति, तथा च लेलहा-चतुषपथस्यान्तर्गत-अधःपथात् यू-टर्नं गृहित्वा राष्ट्रीयराजमार्गप्राधिकरणस्य विश्रामकक्षक्षेत्रे वाहनानि स्थास्यन्ति।

• गोविन्दपुर-हटिया इत्यत्र आरक्षकाणां, न्यायाधीशनां च वाहनानां कृते वाहननिवेशनस्थानम्-व्यवस्था कृता अस्ति।

• गोविन्दपुर-उपरिपालस्य पुरतः वामभागे सामान्यजनानाम् वाहनानि स्थाप्यन्ते।

कटिहारतः स्थानम् प्रति गच्छतां वाहनानां कृतेः

वी.आई.पी. वाहनानि अम्बेड्कर-चतुष्पथतः-नगरात् बी. एम.पी.-नगरं प्रति गच्छन्ति, सिरसा-नगरात् दक्षिणदिशं गच्छन्ति, मोगरा-रेल-द्वारात् मोगरा-नगरं वामदिशं गच्छन्ति, हाजी-बसिर-तोला-नगरात् वामदिशं गच्छन्ति, एन.एच.-131ए-नगरात् साक्षात् सभास्थलात् पूर्वं आई. पी. माल इत्यस्य पुरतः वाहननिवेशनस्थानम्-क्षेत्रं प्रति गच्छन्ति।

आरक्षकाणां न्यायाधीशनां च वाहनानां च मार्गः एव अस्ति।

सामान्यजनानाम् वाहनानि अम्बेड्करचतुष्पथतः-नगरात् बी.एम.पी. मार्गेण, सिरसा-नगरात् दक्षिणदिशि, मोगरा-रेल-द्वारात्, मोगरा-नगरात् वामदिशि, हाजी-बसिर-तोला-चतुष्पथ-उपरिपालस्य अधः, पूर्वमार्गात् दक्षिणदिशि, एन.एच.-131 ए., आई पी जी माल, भासना-पेट्रोल-पम्प, दक्षिणदिशि, भासना-चतुष्पथ मार्गेण, डी.बी.एल.-संस्थाने वाहननिवेशन-स्थानात् साक्षात् दक्षिणदिशि गच्छन्ति।

अन्यप्रदेशेभ्यः आगच्छतां वाहनानां कृतेः

प्राणपुरतः, रोशनातः, अहमदाबाद-नगरात्, मणिहारीतः, मनशाहीतः च आगताः वाहनानि सुरतुलासी-महाविद्यालयात् दलन् चतुष्पथतः-नगरात् पूर्वं एन. एच.-131ए-पर्यन्तं उपरि-सेतुः उपरि वामभागे स्थाप्यन्ते।

बरारी, सेमापुरतः आगमिष्यमानाः वाहनानि दलन् चतिष्पथतः-नगरात् पूर्वं सुखशान्-नगरात् शरीफगञ्ज्-नगरपर्यन्तं, उदमा-मार्गेण एन्. एच्.-131ए-नगरपर्यन्तं, उपरिपालस्य उपरि वामभागे स्थापिताः भविष्यन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani