वाराणसी - बीएचयू स्वास्थ्य मेलाेऽस्मिन् ‘काश्याः रत्नानां’ प्रदर्शनी सुषुशोभिता भविष्यति
— १७ नवम्बरारभ्य द्विदिनीयः मेला आयोज्यते, 20 विद्यालयेषु छात्राः अपि भागं गृह्णन्ति। वाराणसी, 12 नवम्बरमासः (हि.स.)। वाराणसीस्थं काशी हिन्दू विश्वविद्यालये (बीएचयू) चिकित्साविज्ञान संस्थानस्य वार्षिकोत्सव-स्वास्थ्य मेलेषु व्यवस्थानि प्रबलतया प्रव
फोटो प्रतीक


— १७ नवम्बरारभ्य द्विदिनीयः मेला आयोज्यते, 20 विद्यालयेषु छात्राः अपि भागं गृह्णन्ति।

वाराणसी, 12 नवम्बरमासः (हि.स.)। वाराणसीस्थं काशी हिन्दू विश्वविद्यालये (बीएचयू) चिकित्साविज्ञान संस्थानस्य वार्षिकोत्सव-स्वास्थ्य मेलेषु व्यवस्थानि प्रबलतया प्रवर्तन्ते। संस्थानस्य निदेशकः प्रो. एस्. एन्. शंखवारः व्यवस्थापने परीक्षां कृत्वा सम्बद्धान् अधिकारिणः आवश्यकानि निर्देशानि प्रदत्तवन्तः।

मेला-सहसंयोजकः वैद्य सुशीलकुमारः दूबे बुधवासरे एषां सूचनां दत्तवान्। सः उक्तवान्, द्विदिनीयः स्वास्थ्य मेला १७ नवम्बरारभ्यारभ्यते। तेन अवगतं कृतम् यत् चिकित्साविज्ञान संस्थानः एकीकृतचिकित्सा (इंटीग्रेटिव् मेडिसिन्) क्षेत्रे अग्रणी भूमिका वहति। अतः मेले लगभग षष्टिः काउण्टराः स्थाप्यन्ते यत्र विभिन्न-चिकित्सासुविधाः निशुल्क रूपेण प्राप्यन्ते।कार्यक्रम-संयोजकः प्रो. टी. पी. चतुर्वेदी अवदत्, अस्मिन् वर्षे मेले प्रवेश-द्वारः संस्थानस्य मुख्यद्वारः भविष्यति। प्रवेशद्वारे एव सर्वसामान्येभ्यः सुविधानां विवरणं विविधमाध्यमैः प्रदत्तं भविष्यति। प्रो. भुवालराम् अवदत्, यत् सामान्यजनाय चिकित्सापद्धतीनाम् जानकारी नुक्कड़नाटक-मार्गेण अपि प्रदास्यते।

संकायप्रधानः प्रो. संजयगुप्तः अवदत्, यत् अद्यापि विंशत्याः विद्यालयेषु छात्राः मेले भागग्रहणाय इच्छां व्यक्तवन्तः। मेले चतुरः चिकित्साविधयः — चिकित्सायाः, अनुसन्धानस्य, प्रशिक्षणस्य च नर्सिंग-प्रवीणताया च — संयोगः दृश्यते। विशेषज्ञाः एषां क्षेत्राणां उपयोगिनां जानकार्यां सर्वसामान्येभ्यः प्रापयिष्यन्ति।स्मृतिः दत्तव्या, अस्मिन् वर्षे मेले ‘काश्याः रत्नानां’ झांकी विशेषं आकर्षणं भविष्यति, या छात्रेभ्यः आगंतुकेभ्यश्च प्रेरणास्रोतं भविष्यति। कार्यक्रमकाले ४३ सेवानिवृत्त शिक्षण-गैरशिक्षण कर्मिणः सम्मानिताः भविष्यन्ति। वार्षिकोत्सवस्य अन्तर्गतम् आयोजिते एनुअल् एथलेटिक् मीट् मध्ये स्वास्थ्य-जागरूकता वर्धयितुं विभिन्नाः क्रीड़ा-प्रतियोगितयः अपि आयोज्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता